________________
नमि-विनम्योरागमनम् ।
अग्रेऽपि स्वामिनाऽऽदिष्टमेव नित्यमकृष्वहि । अधुना कृतमौनस्तु, नाऽऽदिशत्येप किञ्चन ॥ १२०॥ वित्थ यूयं यथा नैव, विद्वो नाऽऽवां तथैव हि । गतिः समाना सर्वेषां, ब्रूताऽऽवां किमु कुर्वहे ? ॥१२१॥ सम्भूयाऽऽलोच्य सर्वेऽपि, गङ्गातीरवनानि ते । भेजुर्बुभुजिरे खैरं, कन्दमूलफलाद्यथ ॥ १२२ ॥ प्रावर्तन्त ततः कालात् , तापसा वनवासिनः । जटाधराः कन्दफलाद्याहारा इह भूतले ॥१२३ ॥
अथ कच्छमहाकच्छतनयौ विनयान्वितौ । स्वाम्यादेशाद् दूरदेशान्तराणि गतपूर्विणौ ॥ १२४ ॥ आयान्तौ नमि-विनमिनामानौ तद्वनाध्वना । अपश्यतां स्वपितरावित्यचिन्तयतां च तौ ॥ १२५॥ नाथे वृषभनाथेऽपि, किमनाथाविवेशीम् । अवस्थां प्रतिपेदाते, पितरावावयोरिमौ ? ॥ १२६ ॥ क्क तच्चीनांशुकमिदं, किरातार्ह व वल्कलम् ? । व सोऽङ्गरागो वपुषि, भूरजः क्व पशूचितम् ? ॥१२७॥ क्क माल्यगर्भो धम्मिल्लः?, व जटा वटवृक्षवत् । क्व गजारोहणं? क्वैष, पादचारः पदातिवत् ? ॥१२८॥ एवं विचिन्तयन्तौ तौ, प्रणम्य पितरौ तदा । पप्रच्छतुः कच्छमहाकच्छावप्येवमृचतुः॥१२९॥ त्यक्त्वा राज्यं जगन्नाथो, भगवानृषभध्वजः । भुवं विभज्य भरतादिभ्यो दत्त्वाऽग्रहीद् व्रतम् ॥१३०॥ खामिना सममसाभिरशेष रभसावशात् । तदा तद् व्रतमारेभे, हस्तिनेवेक्षुभक्षणम् ॥ १३१ ॥ क्षुधापिपासाशीतोष्णप्रभृतिक्लेशपीडितैः । तद् व्रतं मुमुचेऽस्माभिय॑स्ता धूः कसरिख ॥ १३२॥ यद्यपि स्वामिनो गत्या, वयं गन्तुं न शक्नुमः । तथापि मुक्त्वा गार्हस्थ्य, वसामोऽत्र तपोवने ॥१३३॥
स्वामिनो भूसंविभागमावामप्यर्थयावहे । इत्युक्त्वा नमि-विनमी, स्वामिपादावुपेयतुः॥ १३४ ॥ निःसङ्ग इत्यजानन्ती, प्रभुं प्रतिमया स्थितम् । प्रणम्यैवं विज्ञपयाम्बभूवतुरुभावपि ॥ १३५॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org