________________
त्रिपष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीयः
सर्गः
॥ ७२॥
ऋषभचरितम् ।
ॐॐॐॐॐॐ14-15सकर
आवां प्रेप्य प्रेषणेन, दूरदेशान्तरं विभो! । पुत्रेभ्यो भरतादिभ्यस्त्वया दत्ता विभज्य भृः ॥ १३६ ॥ मही गोष्पदमात्रापि, त्वयाऽऽवाभ्यां न किं ददे । इदानीमपि तद्देहि, विश्वनाथ ! प्रसादतः॥१३७॥ दोषः किमावयोः कोऽपि, देवदेवेन वीक्षितः ? । यद् दत्से नोत्तरमपि, दूरेऽन्यद् देयमस्तु तत् ॥१३८॥ प्रभुन किश्चित् प्रत्यूचे, बदन्तावपि तौ तदा । निर्ममा हि न लिप्यन्ते, कस्याऽप्यहिकचिन्तया ॥१३९॥ न ब्रूते यद्यपि स्वामी, तथापि गतिरेष नौ । इति निश्चित्य तौ देवं, प्रवृत्तावुपसेवितुम् ॥ १४ ॥ जलं जलाशयान्नित्यमानीय नलिनीदलैः । ववृषुः स्वामिनोऽभ्यर्णे, रजःप्रशमहेतवे ॥ १४१॥ तावुज्झाञ्चक्रतुर्धर्मचक्रिणः पुरतः प्रगे । पुष्पप्रकरमामोदमाद्यन्मधुकरोत्करम् ॥ १४२॥ कृष्टासी च सिपेवाते, खामिनं पारिपार्श्विको । अहर्निशं मेरुगिरि, सूर्याचन्द्रमसाविव ॥ १४३॥ त्रिसन्ध्यं च प्रणम्यैवं, ययाचाते कृताञ्जली । आवयोर्नाऽपरः स्वामी, स्वामिन् ! राज्यप्रदो भव ॥१४४॥ ___ अन्येयुर्धरणो नागकुमाराणामधीश्वरः । श्राद्धः समाययौ तत्र, स्वामिपादान् विवन्दिषुः॥१४५॥ खामिनं सेवमानौ तौ, याचमानौ श्रियं ततः । बालाविव ऋजू नागराजः साश्चर्यमैक्षत ॥ १४६ ॥ स तौ जगाद पीयूषस्यन्दसोदरया गिरा । कौ युवां ? किं च याचेथे, दृढं विरचिताग्रहौ ? ॥ १४७ ॥ संवत्सरं जगत्स्वामी, महादानं किमीप्सितम् । प्रददावनवच्छिन्नं, तदानीं क्व गतौ युवाम् ? ॥१४८॥ वर्त्तते सम्प्रति स्वामी, निर्ममो निष्परिग्रहः । रोषतोपविनिर्मुक्तो, निराकासो वपुष्यपि ॥ १४९ ॥ . स्वामिनः सेवकः कश्चिदेपोष्पीति सगौरवम् । धरणं पन्नगाधीशं, प्रत्यूचतुरुभावपि ॥ १५०॥
प्रभुसमीपे नमि-विनम्यो राज्यमार्गणं, धरणेन्द्रागमनं च।
॥७२॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org.