________________
धरत्वम् ।
K+96
४
भृत्यावावामसौ भर्ता, क्वचिदंप्यादिशत् स्वयम् । राज्यं विभज्य सर्वेभ्यः, स्वपुत्रेभ्यो ददावथ ॥ १५१॥ नभि-विनअपि प्रदत्तसर्वस्खो, दाताऽसौ राज्यमावयोः । अस्ति नाऽस्तीति का चिन्ता ?, कार्या सेवैव सेवकैः॥१५२॥8| म्योर्विद्यायाचेयां भरतं गत्वा, स्वामिवत् स्वामिभूरपि । इत्युक्तौ धरणेन्द्रेण, पुनस्तावेवमूचतुः ॥ १५३ ॥ विश्वखामिनमाप्याऽमुं, कुर्वः खाम्यन्तरं न हि । कल्पपादपमासाद्य, कः करीरं निषेवते ? ॥ १५४॥ आवां याचावहे नाऽन्यं, विहाय परमेश्वरम् । पयोमुचं विमुच्याऽन्यं, याचते चातकोऽपि किम् ? ॥१५५॥ खस्त्यस्तु भरतादिभ्यस्तव किं चिन्तयाऽऽनया ? । स्वामिनोऽस्माद् यद् भवति, तद् भवत्वपरेण किम् ॥ तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः । पातालपतिरेषोऽस्मि, स्वामिनोऽस्यैव किङ्करः ॥१५७ ॥ महाभागौ महासची, स्वाम्यसावेव नाऽपरः । सेवनीय इति दृढा, प्रतिज्ञा साधु साधु वाम् ।।१५८ ॥ भुवनस्वामिनोऽमुष्य, सेवया राज्यसम्पदः । पुमांसमुपसपेन्ति, पाशाकृष्टा इव द्रुतम् ॥ १५९॥ सेवया चाऽस्य वैतादयगिरौ विद्याधरेन्द्रता । नितान्तसुलभैवेह, पालम्बफलवन्नृणाम् ॥ १६० ॥ सेवामात्रेण चाऽमुष्य, भवनाधिपतिश्रियः । अयत्नप्राप्यतां यान्ति, पादाधःस्थनिधानवत् ॥ १६१॥ अमुं च सेवमानानां, पुंसामुपनमत्यलम् । वशंवदा व्यन्तरेन्द्रश्रीः कार्मणवशादिव ॥ १६२ ॥ अस्यैव सेवकं ज्योतिष्पतिश्रीरपि सत्वरम् । स्वयं वृणीते सुभगं, स्वयंवरवधूरिव ॥ १६३ ॥ भवन्त्यस्यैव सेवातः, पौरन्दर्योऽपि सम्पदः । वसन्तादेव जायन्ते, विचित्राः कुसुमर्द्धयः ॥ १६४॥ अस्यैव सेवनादाशु, लभन्ते दुर्लभामपि । अहमिन्द्रश्रियं मुक्तेरिव यामि कनीयसीम् ॥ १६५॥ * दादिष्टवान् सं ., दप्यादिदेश च खं, आ॥ । भगिनीम् ।
।
त्रिषष्टि. १३ Jain Education International
For Private & Personal use only
www.jainelibrary.org