________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ३ ॥
Jain Education Internation
आचार्याणां कृतेऽमीषामन्नपानाद्यमन्वहम् । सम्पादनीयं युष्माभिः सदानित्यादिशच्च सः ॥ ५५ ॥ आचार्या अप्यवोचन्त यतीनामशनादिकम् । अकृतं चाऽकारितं चाऽसङ्कल्प्यं चापि कल्पते ।। ५६ ।। वापीकूपतडागादिगतं वार्यपि वार्यते । अर्शस्त्रोपहतं सार्थनाथ ! जैनेन्द्रशासने ॥ ५७ ॥
अत्रान्तरे च केनापि, सार्थवाहस्य ढौकितम् । पक्वचूताञ्चितं स्थालं, भ्रष्टसन्ध्याभ्रसन्निभम् ॥ ५८ ॥ प्रमोदमेदुरमना, निजगाद ततो धनः । फलान्यमूनि गृह्णीताऽनुगृह्णीत च मामिति ।। ५९ ।। सूरिरूचे फलादीदृगशस्त्रोपहतं हि नः । न स्प्रष्टुमपि कल्पेत, किं पुनः श्राद्ध ! खादितुम् ? ॥ ६० ॥ aisalaदहो ! काsपि, दुष्करवतकारिता । शक्यं दिनमपीदृक्षैर्भवितुं न प्रमादिभिः ॥ ६१ ॥ कल्यं वः स्याद् यदन्नादि, तद् दास्यामि प्रसीदत । चलताऽद्येत्युदित्वा तान्, नत्वा च व्यसृजन्मुनीन् ॥ ६२॥ सार्थवाहस्ततोऽचालीत्, चञ्चलैस्तुरगैर्मयैः । शकटैरुक्षैभिस्तुङ्गैस्तरङ्गैरिव सागरः ।। ६३ ।। अथ प्रचेलुराचार्या, अपि साधुभिरावृताः । मूर्त्ततामाश्रितैर्मूलगुणोत्तरगुणैरिव ॥ ६४ ॥ सार्थस्याऽग्रेधनः पृष्ठे, माणिभद्रः सखाऽस्य तु । ईयतुः पार्श्वयोस्त्वश्ववारवाराववारितौ ।। ६५ ।। . श्वेतच्छत्रैः स चक्रे द्यां शरदभ्रमयीमिव । मायूरैरातपत्रैश्च प्रावृडब्दमयीमिव ॥ ६६ ॥ करभैः “सैरिभैरुक्षवरैरश्वतरैः खरैः । तस्योहे दुर्वहं भाण्डं, घनवातैरिव क्षितिः ॥ ६७ ॥ वेगादलक्ष्यमाणाङ्घ्रिपाता वातमजा इव । ययुः पार्श्वस्थ गोणीभिरुत्पक्षा इव वेसरीः ।। ६८ ।।
१ अप्राकम् । २ उष्ट्रैः । ३ बलिष्ठवृषभैः । ४ उष्ट्रैः । ५ महिषैः । ६ घनवाताः पृथ्व्याधारभूता वातविशेषाः। ७ पवनाभिमुखचारिणो मृगविशेषाः । ८ खचराः ।
For Private & Personal Use Only
प्रथमं पर्व
प्रथमः सर्गः
ऋषभ
चरितम् ।
पूर्वभवचरिते प्रथमो धनसा र्थवाहभवः ।
॥ ३ ॥
www.jainelibrary.org