________________
स राज्यभारमुद्वोढुं, मेने पितृनिदेशतः । भवन्ति हि महात्मानो, गुर्वाज्ञाभङ्गभीरवः ॥ २६७ ॥ ततः शतबलः सिंहासनेऽध्यास्य महाबलम् । अभिषिच्य स्वहस्तेन, चक्रे तिलकमङ्गलम् ॥२६८ ॥ स रराज नवो राजा, कुन्दसोदरकान्तिना । चान्दनेन तिलकेनोदयाचल इवेन्दुना ॥ २६९ ॥ पैतृकेणाऽऽतपत्रेण, हंसपत्रामलेन सः । शुशुभे शारदाभ्रेण, गिरिराज इवोच्चकैः ॥ २७॥ विरेजे प्रेङ्खता चारुचामरद्वितयेन सः । बलाकायुगलेनेव, विमलेन बलाहकः ॥ २७१ ॥ तस्याभिषेके गम्भीरतरो मङ्गल्यदुन्दुभिः । दध्यान ध्वनयन्नाशाश्चन्द्रोदय इवोदधिः ॥ २७२ ॥ समन्तान्मत्रिसामन्तैः, समेत्य समनम्यत । द्वैतीयीकः शतबल, इव रूपान्तरेण सः ॥ २७३ ॥ पुत्र राज्ये निवेश्यैवं, स्वयं शतबलस्ततः । आददे शमसाम्राज्यमाचार्यचरणान्तिके ॥ २७४ ॥ सोऽसारान् विषयान् प्रोज्झ्य, सारं रत्नत्रयं दधौ । तथाऽप्यखण्डा तस्यासीत , सर्वत्र समचित्तता॥ २७५॥ मृलादुन्मूलयामास, कपायान् स जितेन्द्रियः। कूलपापूर इव, कूलस्थितमहीरुहान् ॥ २७६ ।। आत्माराममना वाचंयमो नियतचेष्टितः । अधिसेहे महासत्त्वो, दुःसहान् स परीषहान् ॥ २७७॥ मैत्र्यादिभिर्भावनाभिः, प्रवृद्धध्यानसन्ततिः । सोऽमन्दानन्दनिमग्नस्तस्थौ मुक्ताविवानिशम् ॥ २७८ ॥ ध्यानेन तपसा चाऽऽयुलीलयैवाऽतिवाह्य सः । महात्मा सादयामास, सदनं त्रिदिवौकसाम् ॥ २७९ ॥ __ महाबलोऽपि बलिभिः, खेचरैः परिवारितः । आखण्डल इवाऽखण्डशासनः प्रशशास गाम् ॥२८॥ रम्यावारामराजीषु, स रेमे रमणीवृतः । मुदितः पङ्करुहिणीखण्डेष्विव सितच्छदः ।। २८१ ॥ १ मेघः । २ नद्याः पूर इव । ३ इन्द्रः । ४ पृथ्वीम् । ५ हंसः ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org.