________________
COMRANSLASSAGE
आसंस्तस्य विमानस्य, तिस्रः सोपानपतयः । गिरेहिमवतो नद्य, इव कान्तितरङ्गिताः ॥ ३५७ ॥ तासां पुरस्ताद् विविधवर्णरत्नमयानि च । तोरणानि त्रिधाभूतशक्रधन्वश्रियं दधुः ॥ ३५८ ॥ चन्द्रबिम्बवदादर्शवदालिङ्गिमृदङ्गवत् । दीपमल्लीवदस्यान्तः, समवृत्ता रराज भूः ॥३५९ ॥ न्यस्तरत्नशिलारश्मिपटलैर्विरलेतरैः । भित्तिचित्रोपरितिरस्करणीरिव सा न्यधात ॥ ३६०॥ अभूत् तन्मध्यतः प्रेक्षामण्डपो रत्ननिर्मितः । अप्सरोनिर्विशेषाभिः, पाञ्चालीभिर्विभूषितः ॥ ३६१॥ मण्डपस्य च तस्यान्तश्चारुमाणिक्यनिर्मिता । बभूव पीठिकोन्निद्रपङ्कजस्येव कर्णिका ॥ ३६२ ॥ चकासामास विष्कम्भायामयोरष्टयोजना । सा चतुर्योजना पिण्डे, शय्येव मघवेश्रियः ॥ ३६३ ॥ । रेजे तस्या उपर्येकं, रत्नसिंहासनं महत् । अशेषज्योतिषां सारं, पिण्डयित्वेव निर्मितम् ॥ ३६४ ॥ तस्योपरिष्टाद् विजयदृष्यं दृष्येतरथ्यभात् । विचित्ररत्नखचितं, निचिताम्बरमंशुभिः ॥ ३६५ ॥ तस्य मध्ये कर्ण इवेभस्य वज्राङ्कुशोऽशुभत् । लीलादोलानिभं लक्ष्म्या, मुक्तादाम च कुम्भिकम् ॥३६६॥ तदीयामिभिर्मुक्तादामभिश्चार्धकुम्भिकैः । पार्श्वगैर्दाम रेजे तद् , गङ्गा नद्यन्तररिव ॥ ३६७ ॥ तत्संस्पर्शसुखलोभादिव स्खलितगामिभिः । मन्दं मन्दमदोल्यन्त, तानि प्राच्यादिवायुभिः ॥ ३६८॥ तदन्तः सञ्चरन् वायुश्चक्रे श्रुतिसुखं स्वरम् । चाटुकार इवेन्द्रस्य, गायन्निव यशोऽमलम् ॥ ३६९ ।। तत्सिंहासनमाश्रित्य, वायव्योत्तरयोर्दिशोः । दिशि चोत्तरपूर्वस्यां, सामानिकदिवौकसाम् ।। ३७०॥ चतुरशीतिसहस्रसङ्ख्यानामभवन् क्रमात् । भद्रासनानि तावन्ति, घुश्रीणां मुकुटा इव ।। ३७१ ॥ १ मल्लिकाजातिविशेषः । २ जवनिकाः । ३ पुत्तलिकाभिः । ४ देय विस्तारयोः । ५ इन्द्रश्रियः ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org