________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ४५ ॥
Jain Education Internatio
अष्टानामग्रदेवीनां प्राच्यामष्टासनानि तु । सदृशाकारधारीणि, सोदराणीव जज्ञिरे ॥ ३७२ ॥ दिशि दक्षिणपूर्वस्यामभ्यन्तरसभासदाम् । भद्रासनसहस्राणि द्वादशाऽऽसन् दिवौकसाम् || ३७३ ॥ आसनानि दक्षिणस्यामासन् मध्यसभासदाम् । चतुर्दशानां दिविषत्सहस्राणां क्रमेण तु ॥ ३७४ ॥ दक्षिणपश्चिमायां तु देवानां बाह्यपर्षदः । षोडशानां सहस्राणामासीदासनधोरणी ।। ३७५ ।। दिशि प्रतीच्यां सप्तानामनीकपतिनाकिनाम् । सप्तासनान्येकविम्बपतितानीव रेजिरे ॥ ३७६ ॥ चतुरशीतिः सहस्राण्यासनान्यात्मरक्षिणाम् । भानीव मेरुं परितः, शक्रं प्रतिदिशं बभ्रुः ॥ ३७७ ॥ परिपूर्णं विमानं तद्, विरचय्याऽऽभियोगिकाः । देवा विज्ञपयामासुः, स्वामिने त्रिदिवौकसाम् ॥ ३७८ ॥ पुरन्दरोऽपि तत्कालं विचक्रे रूपमुत्तरम् । नैसर्गिकी हि भवति, घुसदां कामरूपिता || ३७९ ॥ महिषीभिः सहाऽष्टाभिर्दिक्श्रीभिरिव वासवः । गन्धर्वनाट्यानीकाभ्यां दर्श्यमानकुतूहलः ॥ ३८० ॥ ततः प्रदक्षिणीकुर्वन्, पूर्वसोपानवर्त्मना । आरुरोह विमानं तन्निजं मानमिवोन्नतम् ॥ ३८१ ॥ सहस्राक्षः सहस्राङ्ग, इव माणिक्यभित्तिषु । सङ्कान्तमूर्तिरध्यास्त, प्राङ्मुखः स्वं तदासनम् ॥ ३८२ ॥ शक्ररूपान्तराणीव, शक्रसामानिकास्तथा । आरुह्योदीच्यसोपानैर्यथाऽऽसनमुपाविशन् || ३८३ || प्रविश्याऽपाच्यसोपानपङ्क्याऽन्येऽपि दिवौकसः । स्ववासनेषु न्यपदन्, स्वाम्यग्रे नाऽऽसेनात्ययः ॥ ३८४ ॥ सिंहासननिषण्णस्य, पौलोमी भर्तुरग्रतः । दर्पणप्रभृतीन्यष्टमङ्गलान्यष्ट रेजिरे || ३८५ ॥ शुशुभे शशभृत्पाण्डु, पुण्डरीकं विडौजसः । हंसाविवोपसर्पन्तौ, धूयमानौ च चामरौ ॥ ३८६ ॥
१ आसनपरावृत्तिः । २ श्वेतच्छत्रम् ।
For Private & Personal Use Only
प्रथमं पर्व द्वितीयः सर्गः
ऋषभ
चरितम् ।
सौधर्मेन्द्रा
गमनम् ।
॥ ४५ ॥
www.jainelibrary.org.