________________
सहस्रयोजनोत्सेधो, विमानाग्रे हरिध्वजः । अशोभत पताकाभिर्निरैरिव पर्वतः ॥ ३८७ ॥ ततः परिवृतो देवैः, शक्रः सामानिकादिभिः । कोटिसङ्ख्यैरराजिष्ट, स्रोतोभिरिव सागरः ॥ ३८८॥ विमानैरन्यदेवानां, विमानं तच्च वेष्टितम् । रुरुचे परिधिचैत्यैर्मूलचैत्यमिवोच्चकैः ॥ ३८९ ॥ अन्योऽन्यं चारुमाणिक्यमित्तिषु प्रतिविम्बितैः । विमानर्गभिंतानीव, विमानानि चकाशिरे ॥३९॥ मागधानां जयजयध्वानैर्दुन्दुभिनिखनैः । गन्धर्वानीकनाट्यानीकातोयध्वनितैरपि ॥ ३९१ ॥ दिशुखप्रतिफलितद्या दारयदिवाभितः । सौधर्ममध्यतोऽचालीत् , तद् विमानं हेरीच्छया ॥ ३९२ ॥ सौधर्मोत्तरतस्तिर्यग्मार्गेण च तदुत्तरत् । अलक्षि जम्बूद्वीपस्य, पिधानायेव भाजनम् ॥ ३९३ ॥ • हस्तियायिनितो याहि, न मे सिंहः सहिष्यते । सादिनपसर क्रुद्धः, कासरो वाहनं मम ॥ ३९४ ॥ मृगवाहन! माऽम्यागा, नन्वहं दीपिवाहनः । सर्पध्वज! व्रजेतस्त्वं, पश्य मे गरुडं ध्वजे ॥३९५॥ किं पतस्यन्तरे मे त्वं, गतिविघ्नकरः पुरः । विमानं घट्टयसि भोः, स्वविमानेन किं मम ॥ ३९६ ॥ किं पश्चात्पतितोऽस्सेहि, शीघ्रं याति सुराधिपः । मा कुप्य घर्षणेनाऽद्य, सम्मर्दः खलु पर्वणि ॥ ३९७॥ सौधर्मकल्पदेवानां, देवेन्द्रभुपसर्पताम् । एवमौत्सुक्यजन्माऽभृन्मिथः कोलाहलो महान् ॥ ३९८॥
[पञ्चभिः कुलकम् ] महाध्वजपटं रेजे, तद् विमानं नभस्तलात् । अम्भोधिमध्यशिखराद्, यानपात्रमिवोत्तरत् ॥ ३९९ ॥ नक्षत्रचक्रमध्येन, मध्येद्रुममिव द्विपः । मतीकुर्वदिव दिवं, मेघमण्डलपङ्किलम् ॥ ४०॥
बहिर्मण्डलस्थितचैत्यैः। २ इन्द्रे कछया । * °ण प्राचलत्तरम् सं 1॥ ३ हे अश्वारोह ! ।
Jain Education Internal
For Private & Personal use only
www.iainelibrary.org