SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥४६॥ गमनम् । ROSASALAUNCASESCASSES द्वीपाम्भोधीनसङ्ख्यातान् , वेगेनोल्लङ्घथ वायुवत् । अधिनन्दीश्वरद्वीपं, तद् विमानं समापतत् ॥४०१॥18॥ प्रथमं पर्व तत्र दक्षिणपूर्वस्मिन् , गत्वा रतिकराचले । सञ्चिक्षेप विमानं तदिन्द्रो ग्रन्थं सुधीरिव ॥ ४०२॥ द्वितीयः समुल्लचं समुल्लई, ततोऽर्वाग् द्वीपसागरान् । ततोऽपि सङ्क्षिपस्तच्च, विमानं क्रमयोगतः॥४०३॥ Pा सर्गः जम्बूदीपाऽभिधे द्वीपे, भरतार्द्ध तु दक्षिणे । आदितीर्थकृतो जन्मभवनं प्राप वासवः ॥४०४॥ ऋषभ. अथ तेन विमानेन, स्वामिनः सूतिकागृहम् । स प्रदक्षिणयामास, सुमेरुमिव भास्करः ॥४०५॥ चरितम् । उदनाच्यां तु ककुभि, स पूर्वककुभः प्रभुः । अस्थापयत् तद् विमानं, निधानं धामकोणवत् ॥ ४०६॥ ततो विमानादुत्तीर्य, मानादिव महामुनिः । प्रसन्नमानसः शक्रो, जगाम स्वामिसन्निधौ ॥ ४०७॥ सौधर्मेन्द्राप्रभुमालोकमात्रेऽपि, प्रणनामाऽमराग्रणीः । उपायनं हि प्रथम, प्रणामः स्वामिदर्शने ॥ ४०८॥ ... ततः प्रदक्षिणीकृत्य, भगवन्तं समातरम् । प्रणनाम पुनः शक्रो, भक्तौ न पुनरुक्तता ॥ ४०९॥ . मूर्ध्नि बद्धाञ्जलि भिषिक्तस्त्रिदिवौकसाम् । भक्तिमान् स्वामिनीमेवं, मरुदेवामवोचत ॥ ४१० ॥ कुक्षौ रत्नधरे ! देवि !, जगद्दीपप्रदायिक ! । नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ॥ ४११ ॥ त्वमेवाऽमोघजन्माऽसि, त्वमेवोत्तमलक्षणा । पुत्रिणीषु त्वमेवाऽसि, पवित्रा भुवनत्रये ॥ ४१२॥ धर्मोद्धरणधौरेयश्छन्नमोक्षाध्वदर्शकः । प्रथमस्तीर्थनाथोऽयं, भगवान् सुषुवे यया ॥ ४१३॥ अहं सौधर्मदेवेन्द्रो, देवि! त्वत्तनुजन्मनः । अर्हतो जन्ममहिमोत्सवं कर्तुमिहाऽऽगमम् ॥ ४१४ ॥ ।॥४६॥ भवत्या नैव भेतव्यमित्युदीर्य दिवस्पतिः । अवस्वापनिका देव्यां, मरुदेव्यां विनिर्ममे ॥ ४१५॥ अयं श्लोकः आ पुस्तके न दृश्यते । । एतदाख्यां निद्राम् । Jan Education internation For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy