SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विषयः श्लोकाः । विषयः श्लोकाः उन-भोग-राजन्य-क्षत्रभेदैर्जनानां विभजनम् ९७४-९८४ देवोत्पाटितया शिबिकया मङ्गलतूर्यपुरःसरं अन्यदा प्रभोल्याने समागमनं, पुष्पवास प्रभोः पथि गमनम् ३०-३५ गृहावस्थानं च ९८५-९८६ प्रभुं दिसूगां जनानां स्त्रीणां च विविधचेष्टावर्णनम् ३७-४९ | वसन्त वर्णनं, तन्त्र जनानां नानाप्रकारे क्रीडनं १९८७-१०१६ गगने महाविमानैर्देवागमननिरूपणम् ५०-५६ लोकानां क्रीडामवलोकयतः प्रभोः 'ईक्षा भरतबाहुबल्यादिभिर्भूरिभिर्जनैः सुरैश्च परिपूर्व कापि दृष्टा, इत्युपयुभानस्याऽवधिनाऽनुत्तर वृतस्य प्रभोः सिद्धार्थोद्याने समागमनम् स्वर्गसुखस्मरणाद् वैराग्यभावना १०१७-१०३४ ततः शिबिकायाः समुत्तीर्य प्रभुणा सर्ववलोकान्तिकदेवैरागत्य 'प्रभो ! धर्मतीर्थ प्रवर्तय' खालङ्कारमोचनम् इति विज्ञापन, प्रभोः स्वस्थानगमनं च १०३५-१०४० देवेन्द्रेण प्रभोः स्कन्धे देवदूष्यस्थापनम् चैत्रकृष्णाष्टम्यामुत्तराषाढानक्षत्रे प्रभोश्चतुतृतीयः सर्गः। मुंष्टिलोचकरणम् पुत्रानाहूय प्रभुणा राज्यं भरताय समर्पणं, सौधर्माधिपतिना प्रभोः कचानां वस्वाञ्चले प्रहणम् सुरैस्तस्याऽभिषेककरणं च १-१२ पञ्चममुष्टिं समुचिखनिषताऽपि भगवता राजचिह्नालङ्कृतस्य भरतस्य शोभावर्णनम् शक्रवचनेन तथैव शिरसि धारणम् । बाहुवल्यादिभ्यो विभज्य यथोचितदेशराज्यप्रदानम् १७ प्रभूत्पाटितानां कचानामिन्द्रेण क्षीरसिन्धौ क्षेपणम् प्रभुणा दातुमारब्धस्य सांवत्सरिकदानस्य वर्णनम् १८-२५ पष्टतपः कृत्वा सिद्धनमस्कारपूर्व सर्वसावधमुत्सृज्य वार्षिकदानान्ते आसनप्रकम्पात् समागतेन प्रभोः प्रवज्याङ्गीकरणम् ७३-७४ शक्रेग प्रभोदीक्षाभिषेककरणं, दिव्यालङ्कार दीक्षोत्सवक्षणे नारकाणामपि क्षणं सुख, वस्त्रादिपरिधापन, सुदर्शनाशिबिकानयनं च २६-२९ । प्रभोर्मनःपर्यवज्ञानोत्पत्तिश्च MMMM त्रि.अ. २ उ५-७॥ - Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy