SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 116 11 Jain Education International विषयः सुहृद्ववार्यमाणानामपि कच्छ महाकच्छादिचतु:सहस्रनृपाणां प्रभुणा सहैव दीक्षाङ्गीकरणम्, शक्रकृता प्रभोदक्षाकल्याणकस्तुतिः प्रभुं स्तुत्वा नन्दीश्वरं गत्वा इन्द्रादीनां यथास्थानगमनम् श्लोकाः कन्द-मूल-फलाद्यशनारम्भश्व इतो दूरदेशादागताभ्यां नमि-विनमिभ्यां पित्रोः पृच्छनं, ताभ्यां यथाजातस्वरूपनिवेदनं च प्रभोः समीपमागत्य नमि-विनम्यो राजमार्गणं, ७७-८० ८१-९० ९१ भरत- बाहुबल्यादीनामपि स्वस्वस्थानगमनं, प्रभोरन्यत्र विहारश्व तदानीं लोकानां भिक्षादानानभिज्ञत्वात् प्रभोरम्यमुनीनां चाssहाराप्राप्तिः प्रभुं राजानमेव मत्वा लोकैर्विविधवस्तूपढीकनम् क्षुत्पिपासादिपरिषहान् सहमानस्य प्रभोः १००-१०२ शेषमुनीनां च तथैव विहरणम् क्षुधादिभिः क्लान्तानां राजन्यमुनीनां नानाविकल्पाः १०३-११० कच्छ महाकच्छादिभिः सार्द्धमालोच्य सम्भूय च तेषां गङ्गातीरगतवनेषु गमनं, तत्र स्वैरं ९२-९३ ९४ ९५-९९ १११-१२३ १२४-१३३ विषयः श्लोकाः raraard प्रभौ भक्तिकरणं, त्रिसन्ध्यं याचनं च १३४ - १४४ प्रभुवन्दनार्थं धरणेन्द्रागमनं, ताभ्यां सहालापः, प्रभुभक्त्या प्रसच तयोगौरीप्रज्ञप्तिप्रमुखाष्टचत्वारिंशत्सहस्त्रविद्यादानं च वेतपर्वते श्रेणिद्वये नगराणि प्रतिष्ठाप्य युवां राज्यं कुर्वीथामित्यादेशदानम् प्रभुं नत्वा पुष्पकविमानं विकृत्य धरणेन्द्रेण समं तयोश्चलनम् १७२ स्वपित्रोः कच्छमहाकच्छयोर्भरतस्य च स्वर्द्धिज्ञापनम् १७३ - १७४ स्वपरिजनमादाय तयोर्वता व्यगिरिगमनम् १७५ वैतापवर्णनम् १७६-१८५ नमिना दक्षिणश्रेण्यां निवेशितानां पञ्चाशत्पुराणां नामानि उत्तरश्रेण्यां विनमिना विनिर्मितानां षष्टिनगराणामभिधेयानि तत्र शाखापुर - जनपदादिस्थापनं, नाभिनन्दनजिनचैत्यादिनिर्मापणं, तत्पूजादिविधानं च धरणेन्द्रेण विद्याधराणां मर्यादा निवेदनम् षोडश विद्यावतां तत्तन्नाम्ना षोडशनिकायाः For Private & Personal Use Only १४५-१७० १७१ १८६-१९५ १९६-२०८ २०९-२१२ २१३-२१८ २१९-२२४ प्रथमपर्वणो विषयानुक्रमणिका । ॥७॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy