________________
त्रिषष्टिशलाका
पुरुषचरिते
116 11
Jain Education International
विषयः
सुहृद्ववार्यमाणानामपि कच्छ महाकच्छादिचतु:सहस्रनृपाणां प्रभुणा सहैव दीक्षाङ्गीकरणम्, शक्रकृता प्रभोदक्षाकल्याणकस्तुतिः
प्रभुं स्तुत्वा नन्दीश्वरं गत्वा इन्द्रादीनां यथास्थानगमनम्
श्लोकाः
कन्द-मूल-फलाद्यशनारम्भश्व इतो दूरदेशादागताभ्यां नमि-विनमिभ्यां पित्रोः पृच्छनं, ताभ्यां यथाजातस्वरूपनिवेदनं च प्रभोः समीपमागत्य नमि-विनम्यो राजमार्गणं,
७७-८० ८१-९०
९१
भरत- बाहुबल्यादीनामपि स्वस्वस्थानगमनं, प्रभोरन्यत्र विहारश्व
तदानीं लोकानां भिक्षादानानभिज्ञत्वात् प्रभोरम्यमुनीनां चाssहाराप्राप्तिः
प्रभुं राजानमेव मत्वा लोकैर्विविधवस्तूपढीकनम् क्षुत्पिपासादिपरिषहान् सहमानस्य प्रभोः
१००-१०२
शेषमुनीनां च तथैव विहरणम् क्षुधादिभिः क्लान्तानां राजन्यमुनीनां नानाविकल्पाः १०३-११० कच्छ महाकच्छादिभिः सार्द्धमालोच्य सम्भूय च तेषां गङ्गातीरगतवनेषु गमनं, तत्र स्वैरं
९२-९३
९४
९५-९९
१११-१२३
१२४-१३३
विषयः
श्लोकाः
raraard प्रभौ भक्तिकरणं, त्रिसन्ध्यं याचनं च १३४ - १४४ प्रभुवन्दनार्थं धरणेन्द्रागमनं, ताभ्यां सहालापः, प्रभुभक्त्या प्रसच तयोगौरीप्रज्ञप्तिप्रमुखाष्टचत्वारिंशत्सहस्त्रविद्यादानं च
वेतपर्वते श्रेणिद्वये नगराणि प्रतिष्ठाप्य युवां राज्यं कुर्वीथामित्यादेशदानम् प्रभुं नत्वा पुष्पकविमानं विकृत्य धरणेन्द्रेण समं तयोश्चलनम्
१७२
स्वपित्रोः कच्छमहाकच्छयोर्भरतस्य च स्वर्द्धिज्ञापनम् १७३ - १७४ स्वपरिजनमादाय तयोर्वता व्यगिरिगमनम्
१७५
वैतापवर्णनम्
१७६-१८५
नमिना दक्षिणश्रेण्यां निवेशितानां पञ्चाशत्पुराणां नामानि
उत्तरश्रेण्यां विनमिना विनिर्मितानां षष्टिनगराणामभिधेयानि
तत्र शाखापुर - जनपदादिस्थापनं, नाभिनन्दनजिनचैत्यादिनिर्मापणं, तत्पूजादिविधानं च धरणेन्द्रेण विद्याधराणां मर्यादा निवेदनम् षोडश विद्यावतां तत्तन्नाम्ना षोडशनिकायाः
For Private & Personal Use Only
१४५-१७०
१७१
१८६-१९५
१९६-२०८
२०९-२१२
२१३-२१८
२१९-२२४
प्रथमपर्वणो विषयानुक्रमणिका ।
॥७॥
www.jainelibrary.org