SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विषयः श्लोकाः विषयः श्लोकाः नमि-विनमिभ्या प्रत्येकमष्टाऽष्टनिकायग्रहणम् २२५-२२६ श्रेयांसकुमारेणाऽवनौ प्रथम दानधर्मप्ररूपणम् ३० विद्याधरयोस्तयोश्चर्यावर्णनम् २२७-२३२ श्रेयांसगृहाङ्गणे राज्ञां नागराणां काछमहाकच्छागङ्गाकूलस्थितानां कच्छमहाकच्छादीनां चर्यानिरूपणम्२३४-२३७ दीनां च समागमनं, 'त्वयेदं कथं ज्ञातम्' इति आर्यानार्येषु विचरता भगवता गजपुरे भिक्षार्थगमनम्२३८-२४३ पृच्छायां प्रभुणा सह कृताष्टभवस्वरूपनिवेदनं च ३०३-३२९ |तन्त्र श्रेयांसयुवराजेन, सुबुद्धिश्रेष्ठिना, सोमयशोराज्ञा पारणस्थाने श्रेयांसेन आदिकृन्मण्डलनाम्ना |च स्वप्नावलोकन, सदस्यन्योन्यस्य निवेदनं, रत्नपीठनिर्माणं, तस्य त्रिसन्ध्यमर्चनं च | तन्निर्णयमजानतां स्वस्वगृहगमन च २४४-२४८ यत्र यन्त्र प्रभोभिक्षाग्रहणं तत्र तत्र जनैः प्रभोभिक्षार्थ हस्तिनापुरे प्रवेशः, लोकानां 'आदित्यमण्डल' विरचनम् ३३१ विविधाः प्रार्थनाश्च २४९-२६४ प्रभोर्बहलीदेशे तक्षशिलायां नगर्या गमनं, बाहुबलये तत्कोलाहलं श्रुत्वा पृष्टेन वेत्रिणा श्रेयांसाय नियुक्तजनैर्जिनागमनिवेदनं, बाहुबलिना यथातथस्वरूपनिवेदनम् २६५-२७६ नगरशोभाकरणं च ३३५-३४॥ प्रभुसमीपमागत्य पादयोर्निपत्य त्रिःप्रदक्षिणीकृत्य 'प्रातर्महामहेन प्रभुं वन्दिप्ये' इति विचारणया श्रेयांसेन प्रभोर्षन्दनं, 'ईदृशं क्वापि मया दृष्टमिति बाहुबलिना रात्रिनिर्गमनं , प्रभोरन्यत्र विहारच ३४२-३४४ चिन्तयतो जातिस्मरणज्ञानप्राप्तिः, पूर्वभवसम्ब प्रातः साडम्बरं वन्दनार्थमागतस्य प्रभुमनालोक्य धावलोकनं च २७७-२८९ बाहुबलेः पश्चात्तापः, सचिवदर्शितप्रभुपद| विज्ञातनिर्दोषभिक्षादानविधिना श्रेयांसेन तदानी. पतिमभिवन्द्य तत्र धर्मचक्रस्थापन, | मेवोपायनीकृतघटेक्षुरसेन प्रभोः पारणकारणं, अष्टाह्निकोत्सवकरणं च ३४५-३८५ देवैः पञ्चदिव्यवर्षणं च परीषहान् सहमानेनाऽऽर्यानार्येषु विहरता |तहिनादेव राधशुक्लतृतीयायां अक्षयतृतीयापर्वप्रवृत्तिः ३०० । भगवतैकसहस्रवर्षनिर्गमनम् ३८६-३८८ CARACT*X=10SHORROSTATAIRES Jan Education Intematic For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy