________________
विषयः श्लोकाः विषयः
श्लोकाः नमि-विनमिभ्या प्रत्येकमष्टाऽष्टनिकायग्रहणम् २२५-२२६ श्रेयांसकुमारेणाऽवनौ प्रथम दानधर्मप्ररूपणम् ३० विद्याधरयोस्तयोश्चर्यावर्णनम्
२२७-२३२ श्रेयांसगृहाङ्गणे राज्ञां नागराणां काछमहाकच्छागङ्गाकूलस्थितानां कच्छमहाकच्छादीनां चर्यानिरूपणम्२३४-२३७ दीनां च समागमनं, 'त्वयेदं कथं ज्ञातम्' इति आर्यानार्येषु विचरता भगवता गजपुरे भिक्षार्थगमनम्२३८-२४३ पृच्छायां प्रभुणा सह कृताष्टभवस्वरूपनिवेदनं च ३०३-३२९ |तन्त्र श्रेयांसयुवराजेन, सुबुद्धिश्रेष्ठिना, सोमयशोराज्ञा
पारणस्थाने श्रेयांसेन आदिकृन्मण्डलनाम्ना |च स्वप्नावलोकन, सदस्यन्योन्यस्य निवेदनं,
रत्नपीठनिर्माणं, तस्य त्रिसन्ध्यमर्चनं च | तन्निर्णयमजानतां स्वस्वगृहगमन च
२४४-२४८ यत्र यन्त्र प्रभोभिक्षाग्रहणं तत्र तत्र जनैः प्रभोभिक्षार्थ हस्तिनापुरे प्रवेशः, लोकानां
'आदित्यमण्डल' विरचनम्
३३१ विविधाः प्रार्थनाश्च
२४९-२६४
प्रभोर्बहलीदेशे तक्षशिलायां नगर्या गमनं, बाहुबलये तत्कोलाहलं श्रुत्वा पृष्टेन वेत्रिणा श्रेयांसाय
नियुक्तजनैर्जिनागमनिवेदनं, बाहुबलिना यथातथस्वरूपनिवेदनम्
२६५-२७६ नगरशोभाकरणं च
३३५-३४॥ प्रभुसमीपमागत्य पादयोर्निपत्य त्रिःप्रदक्षिणीकृत्य
'प्रातर्महामहेन प्रभुं वन्दिप्ये' इति विचारणया श्रेयांसेन प्रभोर्षन्दनं, 'ईदृशं क्वापि मया दृष्टमिति
बाहुबलिना रात्रिनिर्गमनं , प्रभोरन्यत्र विहारच ३४२-३४४ चिन्तयतो जातिस्मरणज्ञानप्राप्तिः, पूर्वभवसम्ब
प्रातः साडम्बरं वन्दनार्थमागतस्य प्रभुमनालोक्य धावलोकनं च
२७७-२८९ बाहुबलेः पश्चात्तापः, सचिवदर्शितप्रभुपद| विज्ञातनिर्दोषभिक्षादानविधिना श्रेयांसेन तदानी.
पतिमभिवन्द्य तत्र धर्मचक्रस्थापन, | मेवोपायनीकृतघटेक्षुरसेन प्रभोः पारणकारणं,
अष्टाह्निकोत्सवकरणं च
३४५-३८५ देवैः पञ्चदिव्यवर्षणं च
परीषहान् सहमानेनाऽऽर्यानार्येषु विहरता |तहिनादेव राधशुक्लतृतीयायां अक्षयतृतीयापर्वप्रवृत्तिः ३०० । भगवतैकसहस्रवर्षनिर्गमनम्
३८६-३८८
CARACT*X=10SHORROSTATAIRES
Jan Education Intematic
For Private & Personal use only
www.jainelibrary.org