________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमपर्वणो विषयानु
क्रमणिका।
॥८॥
विषयः
श्लोकाः अयोध्यायाः शाखापुरे पुरिमतालनगरे शकटमुखोद्याने प्रभोः केवलज्ञानोत्पत्तिः ३८९-३९८ स्वामिकेवलज्ञानमहोत्सवार्थ देवेन्द्राणामासनप्रकम्पः ३९९ सौधर्माधिपतेर्गजीभूतस्यैरावणस्य श्रीवर्णनम् १००-४१७ ऐरावणमारुह्य सौधर्मेन्द्रस्य तत्रागमनं, अन्येषामपीन्द्राणां समागमज्ञापनं च ४१८-४२१ देवनिर्मितस्य समवसरणस्य स्वरूपम्
४२२-१५७ देवकोटीपरिवृतस्य सुरनिर्मितस्वर्णमयकमलनवके पादन्यासं वितन्वतश्च प्रभोः पूर्वद्वारेण समवसरणे प्रवेशः
४५८-४६१ चैत्यवृक्षं तीर्थ च नत्वा रत्नसिंहासनेऽवस्थानम् ४६२ व्यन्तरैरन्यदिक्षु भगवत्प्रतिबिम्बत्रयकरणम्
४६३ | भामण्डल-देवदुन्दुभि-रत्रध्वजवर्णनम् ४६४-४६७ समवसरणे द्वादशपर्षदां स्थानादिनिरूपणम् ४५८-४७६ सौधर्मेन्द्रकृता प्रभोः केवलज्ञानकल्याणकस्तुतिः ४७७-४८६ ऋषभबिरहे मरुदेवाया बिलापः, भरतेन कृतं तत्सान्त्वनं च
५८७-५०९ अत्रान्तरे वेत्रिणा समागत्य भरतं प्रति प्रभुज्ञानोत्पत्तेश्चक्ररत्नोत्पत्तेश्च युगपनिवेदनं,
विषयः
श्लोकाः आदौ जिनार्चननिश्चयश्च
५०-५१५ मरुदेवया सह भरतस्य प्रभुवन्दनार्थमागमनम् ५१६-५२९ भरतेन मरुदेवायै ऋषभर्द्धिस्वरूपज्ञापनम् । ५२०-५२६ पुत्रद्धिं शृण्वत्या मरुदेवायाः कर्मक्षयाद् गजस्कन्धारूढाया एव केवलज्ञानं, मोक्षश्च ५२-५३० देवस्तद्वपुषः क्षीरार्णवे क्षेपण, तहिनादेव मृतकपूजनप्रवृत्तिश्च
५३१-५३२ राजचिहानि सन्त्यज्य भरतस्य समवसरणे प्रवेशः ५३३-५३५ भरतकृता प्रभोः स्तुतिः
५३६-५४९ प्रभु स्तुत्वा शक्रपृष्ठे भरतस्यावस्थानं प्रभोर्देशनारम्भः५५०-५५२ तत्रादौ चातुर्गतिकदुःखवर्णनम्
५५३-५६७ मोक्षे दुःखाभाव-महानन्दवर्णनम्
५६८-५७३ तत्प्रात्युपायः सम्यग्ज्ञानदर्शनचारित्ररत्नत्रितयम् પુરુષ ज्ञानपञ्चकस्वरूपम्
५७५-५८१ निसर्ग-गुरूपदेशभेदेन सम्यक्त्वप्राप्तिवर्णनम्
५८२ अन्धिभेदस्वरूपम्
५८३-५९५ सम्यक्त्वस्यौपशमिकादिपञ्चभेदनिरूपणम्
५९६ तेषां च क्रमतः स्वरूपम्
५९७-६०१ रोचक-दीपक-कारकदर्शनवर्णनम्
६०५-६०७
BROORKERSACANCIENCER
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org,