SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern विषयः सम्यक्त्वस्य शमादिपञ्चलक्षणनिरूपणम्, सर्वविरतिस्वरूपम् श्लोकाः ६०८-६१६ ६१७-६२४ .६२५-६४० गृहस्थानां द्वादशवतवर्णनम् देशनां निशम्य प्रबुद्धानां ऋषभसेनादीनां भरतस्य पञ्चशतपुत्राणां पौत्र सप्तशत्याश्च प्रवज्यादानम् प्रभोः केवलमहिमानमालोक्य मरीचेः, भरतेन विसृष्टाया ब्राह्वयाश्च व्रतग्रहणम् भरतेन निषिद्धायाः सुन्दर्याः, भरतस्य च श्राविका श्रावकत्वस्वीकारः कच्छ - महाकच्छवर्ज्यान्यराजन्यतापसानां पुनर्दीक्षाङ्गीकरणम् ६४१-६४८ ६४९-६५० ६५१-६५३ ६५४ ६५५-६५६ प्रभुणा चतुर्विधसङ्घस्थापनम् चतुरशीतेः ऋषभसेनादीनां त्रिपदीं प्रदाय देवानीतस्थालाइ दिव्यचूर्णक्षेपपूर्व गणधरपदाधिरोपणम् ६५७-६६३ तेषामनुशिष्टिमयीं देशनां दत्वा प्रभोः पौरुषी समापनम् ६६४-६६६ भरतानीतस्य बलेर्विभजनम् ६६७६७४ प्रभोर्देवच्छन्द गमनं, ऋषभसेनस्य देशनाविधानं च ६७५-६७८ |देशनान्ते पर्षदां स्वस्वस्थानगमनम् गोमुखयक्षस्य, अप्रतिचक्रायाः शासन ६७९ विषयः देवतायाश्च स्वरूपम् प्रभोरन्यत्र विहारः, अतिशयाश्च चतुर्थः सर्गः । For Private & Personal Use Only श्लोकाः ६८०-६८३ ६८४-६८९ भरतेन चक्ररत्वस्य पूजादिकरणम् दिग्विजयार्थं जिगमिषोर्भरतस्य माङ्गल्यादिविधानम् गजरवमधिरुह्य भरतस्य दिग्विजयार्थ प्रयाणम् चक्रादिद्वादशरत्लवर्णनम् १-१३ १४- ३१ ३२-३९ ४०-४७ ४८-५५ ५८-७७ भरतेश्वरस्य दिग्विजययात्रावर्णनम् योजनमान प्रयाणैर्व्रजता प्रथमं गङ्गाया दक्षिणकूलप्रापणम् ५६-५७ तत्र कृतशिविरस्य चक्रिणः सैन्यायाश्चर्यावर्णनम् ततो मागधतीर्थं गत्वा मागधतीर्थकुमारं देवं साधयितुं वार्द्ध कि निर्मित पौषधशालायां चक्रिणाऽष्टमतपोविधानम् अष्टमाते बलिविधिं कृत्वा रथारोहणम् भरतचक्रिणा मागधेशसभायां स्वनामाङ्कितशिली मुखप्रेषणं, मागधाधिपतेः कोपः सभायां क्षोभश्च ९२- १२७ अमात्यदर्शितबाणगतचक्रिनामदर्शनात् कोपोपशान्तिः, ७८-८६ ८७-९१ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy