________________
Jain Education Intern
विषयः
सम्यक्त्वस्य शमादिपञ्चलक्षणनिरूपणम्, सर्वविरतिस्वरूपम्
श्लोकाः
६०८-६१६
६१७-६२४
.६२५-६४०
गृहस्थानां द्वादशवतवर्णनम्
देशनां निशम्य प्रबुद्धानां ऋषभसेनादीनां भरतस्य पञ्चशतपुत्राणां पौत्र सप्तशत्याश्च प्रवज्यादानम् प्रभोः केवलमहिमानमालोक्य मरीचेः, भरतेन विसृष्टाया ब्राह्वयाश्च व्रतग्रहणम् भरतेन निषिद्धायाः सुन्दर्याः, भरतस्य च श्राविका श्रावकत्वस्वीकारः
कच्छ - महाकच्छवर्ज्यान्यराजन्यतापसानां पुनर्दीक्षाङ्गीकरणम्
६४१-६४८
६४९-६५०
६५१-६५३
६५४ ६५५-६५६
प्रभुणा चतुर्विधसङ्घस्थापनम्
चतुरशीतेः ऋषभसेनादीनां त्रिपदीं प्रदाय देवानीतस्थालाइ दिव्यचूर्णक्षेपपूर्व गणधरपदाधिरोपणम् ६५७-६६३ तेषामनुशिष्टिमयीं देशनां दत्वा प्रभोः पौरुषी समापनम् ६६४-६६६ भरतानीतस्य बलेर्विभजनम् ६६७६७४ प्रभोर्देवच्छन्द गमनं, ऋषभसेनस्य देशनाविधानं च ६७५-६७८ |देशनान्ते पर्षदां स्वस्वस्थानगमनम् गोमुखयक्षस्य, अप्रतिचक्रायाः शासन
६७९
विषयः
देवतायाश्च स्वरूपम्
प्रभोरन्यत्र विहारः, अतिशयाश्च
चतुर्थः सर्गः ।
For Private & Personal Use Only
श्लोकाः
६८०-६८३
६८४-६८९
भरतेन चक्ररत्वस्य पूजादिकरणम्
दिग्विजयार्थं जिगमिषोर्भरतस्य माङ्गल्यादिविधानम् गजरवमधिरुह्य भरतस्य दिग्विजयार्थ प्रयाणम्
चक्रादिद्वादशरत्लवर्णनम्
१-१३ १४- ३१
३२-३९
४०-४७
४८-५५
५८-७७
भरतेश्वरस्य दिग्विजययात्रावर्णनम् योजनमान प्रयाणैर्व्रजता प्रथमं गङ्गाया दक्षिणकूलप्रापणम् ५६-५७ तत्र कृतशिविरस्य चक्रिणः सैन्यायाश्चर्यावर्णनम् ततो मागधतीर्थं गत्वा मागधतीर्थकुमारं देवं साधयितुं वार्द्ध कि निर्मित पौषधशालायां चक्रिणाऽष्टमतपोविधानम्
अष्टमाते बलिविधिं कृत्वा रथारोहणम्
भरतचक्रिणा मागधेशसभायां स्वनामाङ्कितशिली
मुखप्रेषणं, मागधाधिपतेः कोपः सभायां क्षोभश्च ९२- १२७ अमात्यदर्शितबाणगतचक्रिनामदर्शनात् कोपोपशान्तिः,
७८-८६ ८७-९१
www.jainelibrary.org