SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते प्रथमपर्वणो विषयानुक्रमणिका। ॥९॥ विषयः श्लोकाः विषयः श्लोकाः | भरतस्य शासनस्वीकारच १२८-१४८ तमाश्चास्य तत्रैव पुनः संस्थाप्य स्वस्कन्धावार समागल्य भरताय किरीट-कुण्डलार्पण, भरतेन तस्य सत्करणं च१४१-१५० अष्टमपारणकरण, अष्टाह्रिकोत्सव विधानं च २११-२१४ | रथं वालयित्वा तेनैव पथा स्कन्धावारमेत्य अष्टम ततो महासिन्धोदक्षिणरोधसि गत्वाऽष्टमभभक्तपारणकरणं, अष्टातिकामहोविधानं च १५१-१५३ केन सिन्धुदेव्याः साधनम् २१५-२२३ ततो दक्षिणस्यां दिशि वरदामतीर्थ प्रति गमनम् १५४-१५७ प्रान्तेऽष्टमपारणकरणं, अष्टाहिकामहोविधानं च २२४-२२६ वरदामदेवसाधनार्थमष्टमतपःकरणम् १५८-१६० ततो वैताव्यपर्वतं प्राप्याऽष्टमभक्तन वैताब्याद्रिकुमार अष्टमान्ते रथमारा वरदामेशपर्षदि बाणप्रेषणं, संसाध्य पारणाऽष्टाह्निकामहोनिर्मापणम् २२७-२३६ वरदामेशकोपोक्तिश्च ततस्तमिस्रागुहामागत्याऽष्टममक्केन कृतमालं देवं बाणगताभिधेयाक्षरावलोकनात् प्रशान्तकुधा समागल्य साधयित्वा पारणाऽष्टातिकोत्सवकरणम् २३७-२४७ भरतेशाय बाणस्य प्रत्यर्पणं, मुक्ताराशि-कटिसूत्रो दक्षिणसिन्धुनिष्कुटसाधनार्थ सेनानी प्रत्याज्ञापनम् २४०-२५० पायनीकरण, भरतशासनाङ्गीकरणं च १७६-१९० सेनान्या तत्र गत्वा सिंहल-बर्बर-टवादिदेशान् । तत्सर्वस्वं लात्वा, वरदामेशं स्वस्थाने संस्थाप्य पुन जवन-नर-व्याघ्रादिद्वीपांश्च विजित्य भरतमभ्येत्य | र्निजशिबिरमागत्य अष्टमपारणाऽष्टाशिकोत्सवकरणम् १९१-१९४ तदाहृतदण्डोपढौकनं, भरतेन सत्करणं च २५१-२८४ | ततः प्रतीच्यां दिशि प्रभासतीर्थगमनम् १९५-१९७ चमूपतिं प्रति तमिस्राकपाटोद्घाटनार्यमादेशः २८५ प्रभासनाथमुद्दिश्याऽष्टमभक्तकरणम् १९८ सेनान्याष्टमतपसा कृतमालदेवमाराध्य पाणिना | अष्टमान्ते रथमारा जलधि प्रविश्य प्रभासाभिमुखं . स्पृष्टस्य कपाटद्वयस्य स्वयमुद्रटन,चक्रिणे निवेदनं च२८६-२९८ स्वनामाङ्गितमार्गणक्षेपणम् हस्तिरखमारुह्य चक्रिणो गुहाद्वारे प्रवेशनम् १९९-३०४ बाणस्थाक्षरावलोकनात् समागत्य भरताज्ञाङ्गीकरण, काकिणीरवस्वरूपम् ३०५-३०७ कटक-कटीसूत्र-चूडामणिहारनिष्काघुपायनीकरणं च २०५-२१. | चक्रिणा काकिणीरसेनकोनपञ्चाशमण्डलालेखनम् ३००-३०९ ॥९ ॥ १९९-२०४ Jain Education Internation For Private & Personal Use Only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy