________________
विषयः
लोकाः
RSS
RAMAUSAMACHAR
विषयः
श्योकाः |गुहायां सैन्यायाः प्रवेशः
३१-३१५ उन्मन्ना-निमशानद्योः पद्याविधानम् ३१६-३२३ |गुहाया उत्तरद्वारस्य स्वयमेवोबटनम् , ३२४-३२८ ततो निर्गत्य चक्रिण उत्तरभरताबें प्रवेशः ३२९-३३५ तत्रत्यकिरातराज्ञां सजातान्यनेकान्युत्पातचिह्नानि ३३६-३५२ मिथः सम्भूय तेषां भरतं प्रति युद्धाय समुत्थानम् ३५३-३६८ भरताग्रसेनया सह तेषां युद्ध, चक्रिचमूत्रासदानं च १९९-३७७ ततस्तैः समं सेनापतेर्युताय गमनम् ३७८-२८० कमलापीडाख्यतुरङ्गमवर्णनम्
२८१-३९५ खजरनवर्णनम्
३९६-३९८ सेनापतेर्युवेन अस्तानां तेषां सिन्धुं गत्वाऽष्टमतपसा | मेघमुखनागकुमाराख्यस्वकुलदेवताराधनम् ३९९-४१० | देवैः प्रसन्नीभूय तेषां साहाय्यकरणं, चक्रिणः सैन्यायां सप्ताहोरात्राण्यविरतं घोरमेघोपद्वषिधानं च ४११-४२५ चक्रिणा स्वहस्तेन चर्मस्वस्पर्शनं, वर्द्धिते च तस्मिन् ससैन्यस्य चक्रिणोऽवस्थानम्
१२६-४२७ छत्ररवस्वरूपम्
४२९-४३१ चक्रिणा कृतश्चर्मच्छत्ररत्रयोरुपयोगः ५३२-१३९ चक्रिगो भावविदङ्गरक्षकदेवानां वचनात्
तैमघमुखदेवर्मेधादिसंहरणं, किरातेभ्यो भरतशरणगमनादेशश्च
४४०-४१७ किरातैर्भरतस्य शरणग्रहणं, भरतेन सत्कृत्य तेषां विसर्जनं च
४४८-४५७ भरताज्ञया सिन्धोरुत्तरनिष्कुटं संसाध्य सुषेणस्याऽऽगमनम्
४५८-४५९ ततः ससैन्यस्य चक्रिणः क्षुद्रहिमव द्विरिप्रापणम् , ४६०-४६३ विहिताष्टमतपसा चक्रिणा प्रहितशिलीमुखस्थाक्षरावलोकनात् क्षुद्रहिमवत्कुमारराज्ञा शासने स्वीकृतेऽष्टमतपःपारणाऽष्टालिकोत्सवकरणम् ततो वैताब्यगिरिं गत्वा विद्याधरेशनमि-विनमी प्रति मार्गणप्रेषण, तयोयुद्धाय समागमनं, द्वादशवर्ष-- युद्धान्ते भरताज्ञाकीकरणं, विनमिना स्वदुहितुर्भरताय प्राभृतीकरणं च
१८२-५१५ सुभद्राख्यत्रीरलस्य रूपवर्णनम् ।
५.६-५३५ नमि-विनमिभ्यां प्रभोः पाश्वे दीक्षाग्रहणम् । ततो गङ्गां प्रति भरतचक्रिणः प्रयाणम् ५३७-५३4 गोत्तरनिष्कुटस्य सुषेणेन सेनान्या साधनम् अष्टमभक्ताराधनया गङ्गादेव्या रखसिंहा
CROSSREAREA ROSA
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org.