________________
त्रिषष्टि
शलाका
पुरुष चरिते
॥ १० ॥
Jain Education Inter
विषयः
श्लोकाः
५४०-५४१
सनादिविश्राणनम्
भरतरूपमालोक्य गङ्गादेव्याः कामोत्पत्तिः, तया भरतं स्वभवनं नीत्वा तेन समं विलसनं च एकसहस्रवर्षान्ते भरतस्य शिविरं प्रत्यागमनम् ततः खण्डप्रपातागुहां प्रति प्रयाणम् चक्रिणाऽष्टमतपसा नाट्य मालदेवं साधयित्वा पारणाऽष्टाह्निकामहोत्सवकरणम् अष्टमतपसा नाट्य मालदेवमाराध्य सेनान्या खण्डप्रपातागुहायाः कपाटोद्घाटनम् गुहां प्रविश्य चक्रिणा काकिणी रखे नैकोनपञ्चाशन्मण्डलान्यालिख्य उन्मना - निमझानदीपद्यया गङ्गायाः पश्चिमरोधसि विनिर्गमनम् निधीनुद्दिश्य चक्रिणाऽष्टमतपोविधानम् नवनिधिस्वरूपम्
वशमागतेषु तेषु अष्टमभक्तपारणा करणं, तेषामष्टाह्निकामहोविधानं च
५८३-५८५
नृपाज्ञया सेनान्या गङ्गाया दक्षिणनिष्कुटसाधनम् ५८६-५८७ दिग्विजयसमाप्तौ भरतस्य विनीतायामागमनम् ५८८-६०८ मङ्गलार्थमष्टमतपःकरणम्
६०९-६१०
५४२-५४७ ५४८ ५४९-५५०
५५१-५५५
५५६-५६१
५६२-५६७
५६८ ५६९-५८२
विषयः
श्लोकाः विनीतायां भरतस्य प्रवेशोत्सवः, नागरानन्दवर्णनं च ६११-६५० प्रासादवर्णनम्
६५१-६५७
अङ्गरक्षकादीन् विसृज्य पित्र्यप्रासादप्रवेशः, सुखेन कालनिर्गमनं च
सुरनरकृत भरतराज्याभिषेकवर्णनम् चतुर्दशरत्नानामुत्पत्तिस्थानवर्णनम् भरतस्य चक्रिपदर्द्धिवर्णनम्
सम्भाष्यमाणेषु स्वजनेषु सुन्दरीस्थितिमालोक्य भरतस्य चिन्ता, सेवकेभ्य उपालम्भप्रदानं च सेवकैज्ञतायां तस्या दीक्षाग्रहणेच्छायां भरतेनाज्ञादानम्
६५८-६६८
६६९-७०८
७०९-७१२
७१३-७२८
For Private & Personal Use Only
७२९-७४३
७४४-७५४
७५५-७५७
७९८-८०७
नियुक्तजनैरष्टापदगिरौ प्रभोरागम निवेदनम् भरतसुन्दर्योर्वन्दनार्थं गमनं, सुन्दर्या दीक्षाग्रहणं च ७५८-७९७ भरतेन स्वशासन स्वीकारार्थं भ्रातृन् प्रति दूतप्रेषणं, सम्भूय तैः प्रत्युत्तरदानं च भरतभ्रातृभिः प्रभोः समीपमागत्य स्वरूप निवेदनम् ८०८-८२६ अङ्गारकारकदृष्टान्तेन तेभ्यः प्रभोरुपदेशः सञ्जातवैराग्यानां तेषामष्टनवतेर्भ्रातॄणां दीक्षाग्रहणं, चक्रिणा तेषां राज्यानि स्वायत्तीकरणं च
८२७ -८४४
८४५-८४७
प्रथमपर्वणो विषयानुक्रमणिका ।
९ ॥ १० ॥
www.jainelibrary.org.