SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुष चरिते ॥ १० ॥ Jain Education Inter विषयः श्लोकाः ५४०-५४१ सनादिविश्राणनम् भरतरूपमालोक्य गङ्गादेव्याः कामोत्पत्तिः, तया भरतं स्वभवनं नीत्वा तेन समं विलसनं च एकसहस्रवर्षान्ते भरतस्य शिविरं प्रत्यागमनम् ततः खण्डप्रपातागुहां प्रति प्रयाणम् चक्रिणाऽष्टमतपसा नाट्य मालदेवं साधयित्वा पारणाऽष्टाह्निकामहोत्सवकरणम् अष्टमतपसा नाट्य मालदेवमाराध्य सेनान्या खण्डप्रपातागुहायाः कपाटोद्घाटनम् गुहां प्रविश्य चक्रिणा काकिणी रखे नैकोनपञ्चाशन्मण्डलान्यालिख्य उन्मना - निमझानदीपद्यया गङ्गायाः पश्चिमरोधसि विनिर्गमनम् निधीनुद्दिश्य चक्रिणाऽष्टमतपोविधानम् नवनिधिस्वरूपम् वशमागतेषु तेषु अष्टमभक्तपारणा करणं, तेषामष्टाह्निकामहोविधानं च ५८३-५८५ नृपाज्ञया सेनान्या गङ्गाया दक्षिणनिष्कुटसाधनम् ५८६-५८७ दिग्विजयसमाप्तौ भरतस्य विनीतायामागमनम् ५८८-६०८ मङ्गलार्थमष्टमतपःकरणम् ६०९-६१० ५४२-५४७ ५४८ ५४९-५५० ५५१-५५५ ५५६-५६१ ५६२-५६७ ५६८ ५६९-५८२ विषयः श्लोकाः विनीतायां भरतस्य प्रवेशोत्सवः, नागरानन्दवर्णनं च ६११-६५० प्रासादवर्णनम् ६५१-६५७ अङ्गरक्षकादीन् विसृज्य पित्र्यप्रासादप्रवेशः, सुखेन कालनिर्गमनं च सुरनरकृत भरतराज्याभिषेकवर्णनम् चतुर्दशरत्नानामुत्पत्तिस्थानवर्णनम् भरतस्य चक्रिपदर्द्धिवर्णनम् सम्भाष्यमाणेषु स्वजनेषु सुन्दरीस्थितिमालोक्य भरतस्य चिन्ता, सेवकेभ्य उपालम्भप्रदानं च सेवकैज्ञतायां तस्या दीक्षाग्रहणेच्छायां भरतेनाज्ञादानम् ६५८-६६८ ६६९-७०८ ७०९-७१२ ७१३-७२८ For Private & Personal Use Only ७२९-७४३ ७४४-७५४ ७५५-७५७ ७९८-८०७ नियुक्तजनैरष्टापदगिरौ प्रभोरागम निवेदनम् भरतसुन्दर्योर्वन्दनार्थं गमनं, सुन्दर्या दीक्षाग्रहणं च ७५८-७९७ भरतेन स्वशासन स्वीकारार्थं भ्रातृन् प्रति दूतप्रेषणं, सम्भूय तैः प्रत्युत्तरदानं च भरतभ्रातृभिः प्रभोः समीपमागत्य स्वरूप निवेदनम् ८०८-८२६ अङ्गारकारकदृष्टान्तेन तेभ्यः प्रभोरुपदेशः सञ्जातवैराग्यानां तेषामष्टनवतेर्भ्रातॄणां दीक्षाग्रहणं, चक्रिणा तेषां राज्यानि स्वायत्तीकरणं च ८२७ -८४४ ८४५-८४७ प्रथमपर्वणो विषयानुक्रमणिका । ९ ॥ १० ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy