SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विषयः श्लोकाः पञ्चमः सर्गः। आयुधशालायामप्रविष्टं चक्ररनमालोक्य चक्रिणा तत्कारणे पृष्टे सेनान्या बाहुबलेर्विजयाभावकथनम् १-१३ बन्धुस्नेहादिभिर्विकल्पाकुले भरते सेनान्या कृतं | समाधानम् १४-२२ बाहुबलये दूतप्रेषणनिर्णयः २३ सुवेगाख्यदूतस्य विनीतायाः प्रयाणम् २४-२६ तस्याऽध्वनि सातानि दुनिमित्तानि २७-३४ मार्गे समागताया अटच्या वर्णनम् ३५-४२ दूतस्य बहलीदेशे प्रवेशः ४३-१९ साश्चर्य तेन तक्षशिलापुरीप्रापणम् ५०-५३ ऋद्धिं विलोकयतो दूतस्य नगर्या प्रवेशः ५४-५९ बाहुबलिनः सौधद्वारप्रापणम् ६०-६७ वेत्रिणा गृहीतायामाज्ञायां दूतस्य सभायां प्रवेशः १८-६९ सभासीनस्य राज्ञो बाहुबलिनो वर्णनम् । ७०-७६ नत्वाऽऽसने निविष्टे बाहुबलिना भरतादीनां कुशलोदन्तपृच्छनम् । ७७-८५ साम-दाम-दण्ड-भेदोपायगर्भितं दूतस्य सयुक्तिकमुत्तरम् ८६-१२० विषयः श्लोकाः बाहुबलिनः सकोपं तस्य प्रति वचनम् १२१-१५४ तद्वचसा क्षुब्धस्य दूतस्य बहिर्निर्गमनम् १५५-१६४ पौराणामन्योऽन्यं जल्पः १६५-१७४ भरतबाहुबलिनोयुद्धवार्तायाः प्रसरः, जनानां युद्धोद्योगश्च १७५-१९३ जनचर्या विलोकयतः सुवेगस्य चिन्ता १९४-२०८ विनीतायां सभायां च प्राप्तस्य तस्य भरतेन कुशलादिपृच्छनम् २०९-२१२ सुवेगेन बाहुबलेमहत्त्वदर्शकोत्तरदानम् २१३-२३० भरतराज्ञश्चेतसोऽस्थिरत्वम् २३१-२३८ 'ससैन्यः स्वामी गत्वा स्वयमीक्षताम्' इति युद्धोद्योगसूचकः सुषेणेन दर्शित उपायः, तत्र सचिवस्य सम्मतिश्च २३९-२६१ ससैन्यं सन्नर युद्धार्थ भरतस्य प्रयाणम् मार्गे लोकोक्तिश्रवणम् २७२-२७८ क्रमेण बहलीदेशमागत्य वत्सीनि शिबिरनिवेशनम् २७९-२८४ युद्धार्थ सजीभूतेन बाहुबलिना तत्समीप एव गङ्गातटे स्कन्धावार निवेशनम् २८५-२९ CARRASCARABAO CASACOS २६२-२७१ Jain Education International For Private & Personal use only Twww.jainelibrary.org,
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy