________________
विषयः
श्लोकाः पञ्चमः सर्गः। आयुधशालायामप्रविष्टं चक्ररनमालोक्य चक्रिणा तत्कारणे पृष्टे सेनान्या बाहुबलेर्विजयाभावकथनम् १-१३ बन्धुस्नेहादिभिर्विकल्पाकुले भरते सेनान्या कृतं | समाधानम्
१४-२२ बाहुबलये दूतप्रेषणनिर्णयः
२३ सुवेगाख्यदूतस्य विनीतायाः प्रयाणम्
२४-२६ तस्याऽध्वनि सातानि दुनिमित्तानि
२७-३४ मार्गे समागताया अटच्या वर्णनम्
३५-४२ दूतस्य बहलीदेशे प्रवेशः
४३-१९ साश्चर्य तेन तक्षशिलापुरीप्रापणम्
५०-५३ ऋद्धिं विलोकयतो दूतस्य नगर्या प्रवेशः
५४-५९ बाहुबलिनः सौधद्वारप्रापणम्
६०-६७ वेत्रिणा गृहीतायामाज्ञायां दूतस्य सभायां प्रवेशः १८-६९ सभासीनस्य राज्ञो बाहुबलिनो वर्णनम् । ७०-७६ नत्वाऽऽसने निविष्टे बाहुबलिना भरतादीनां कुशलोदन्तपृच्छनम्
। ७७-८५ साम-दाम-दण्ड-भेदोपायगर्भितं दूतस्य सयुक्तिकमुत्तरम्
८६-१२०
विषयः
श्लोकाः बाहुबलिनः सकोपं तस्य प्रति वचनम् १२१-१५४ तद्वचसा क्षुब्धस्य दूतस्य बहिर्निर्गमनम् १५५-१६४ पौराणामन्योऽन्यं जल्पः
१६५-१७४ भरतबाहुबलिनोयुद्धवार्तायाः प्रसरः, जनानां युद्धोद्योगश्च
१७५-१९३ जनचर्या विलोकयतः सुवेगस्य चिन्ता १९४-२०८ विनीतायां सभायां च प्राप्तस्य तस्य भरतेन कुशलादिपृच्छनम्
२०९-२१२ सुवेगेन बाहुबलेमहत्त्वदर्शकोत्तरदानम् २१३-२३० भरतराज्ञश्चेतसोऽस्थिरत्वम्
२३१-२३८ 'ससैन्यः स्वामी गत्वा स्वयमीक्षताम्' इति युद्धोद्योगसूचकः सुषेणेन दर्शित उपायः, तत्र सचिवस्य सम्मतिश्च
२३९-२६१ ससैन्यं सन्नर युद्धार्थ भरतस्य प्रयाणम् मार्गे लोकोक्तिश्रवणम्
२७२-२७८ क्रमेण बहलीदेशमागत्य वत्सीनि शिबिरनिवेशनम् २७९-२८४ युद्धार्थ सजीभूतेन बाहुबलिना तत्समीप एव गङ्गातटे स्कन्धावार निवेशनम्
२८५-२९
CARRASCARABAO CASACOS
२६२-२७१
Jain Education International
For Private & Personal use only
Twww.jainelibrary.org,