SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ खोकाः त्रिषष्टिशलाकापुरुषचरिते ॥११॥ प्रथमपर्वणो विषयानुक्रमणिका। SALARIES विषयः श्लोकाः सैन्यद्वयेऽपि सेनापतिस्थापना, युद्धोद्योगैश्व रात्रिनिर्गमनम् ३००-३२७ प्रातयुद्धार्थ दूयोरपि सैन्ययोः सजीभूतानां भटानां विविधोद्योगवर्णनम् ३२८-३५१ राजनियुक्तानामाज्ञापनकोलाहलः ३५२-३५९ रणसङ्ग्रामविधिः ३६०-३६३ बाहुबलिना चैत्यं गत्वा ऋषभप्रभोरर्चनादिविधानम् ३६४-३७१ बाहुबलिना कृता ऋषभप्रभोः स्तुतिः |देवगृहानिर्गत्य वज्रसन्नाहादिपरिधाय गजारोहणम् ३८०-३०० भरतराज्ञा ऋषभप्रभोः पूजनादिविधानम् ३८९-३९६ भरतेन कृता ऋषभप्रभोः स्तुतिः ३९७-४०४ चकिया सन्नर गजरवाधिरोहणम् ४०५-४१३ भरतबाहुबलिनोः स्वस्वसैन्यमध्यागमनम् ४१४-४१६ द्वयोरपि सैन्ययोः सङ्घः ४१७-४३४ नभसि देवानामागमनम् देवैर्भरतस्य समीपं गत्वा युद्धनिरोधाय विज्ञपनम् ४३६-४५५ | भरतेन चक्ररत्वस्याऽप्रवेशकारणदर्शनम् ५५६-५७० ततो बाहुबलिनमभ्येत्य देवैः सङ्कामनिवारणज्ञापनम् ४७१-४८५ बाहुबलेः प्रतिवचनम् ४८६-५०९ । विषयः - देवस्तयोर्मनःसमाधानार्थ दृष्ट्यादियुद्धपञ्चकसूचनं, ताभ्यां सादरमङ्गीकरणं च ५१०-५१८ बाहुबलेः प्रतिहारेण बौराणां समरान्निषेधनम् ५१९-५२७ विषण्णानां वीराणामपसरणम् ५२८-५४१ भरतेन निषिद्धानां वीराणां शङ्कापनोदार्थ स्वं शरीरं वटे निवस तैः कर्षणादिनाऽऽत्मशक्तिज्ञापनम् ५४२-५७० देवैर्भूमौ रजोऽपहरण-गन्धाम्बुवर्षण-कुसुमक्षेपादिविधानम् ५७१-५७५ प्रथम रष्टियुद्धारम्भः, तत्र भरतस्य पराजयः । ५७६-५८७ द्वितीय वायुद्धं, अत्रापि बाहुब लिनो विजयः । ५८८-६०० ततो बाहुयुद्धं, तेन पराजितस्य भरतस्य वैलक्ष्यम् १०८-६४. बाहुबलिना समाश्वास्य मुष्टियुद्धायाऽऽह्वानम् ६४१-६४५ ततो मुष्टियुद्धारम्भः, बाहुबलेर्मुष्टिप्रहारेण भरतस्य मूर्ची, बाहुबलिना स्वोत्तरीयेण वीजनं, भरतस्य लजा च ६५६-६६२ ततः समारब्धे दण्डयुद्धे भरतदण्डप्रहारेण बाहुबलिनो भूमावाजानुनिमजनं,बाहुबलिनः प्रहारेण भरतस्याऽऽकण्ठं भूमौ प्रवेशः भरतस्य मनस्यात्मनश्चक्रित्वचिन्ता Control ६१३-७." ३ - ७.६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy