________________
खोकाः
त्रिषष्टिशलाकापुरुषचरिते ॥११॥
प्रथमपर्वणो विषयानुक्रमणिका।
SALARIES
विषयः
श्लोकाः सैन्यद्वयेऽपि सेनापतिस्थापना, युद्धोद्योगैश्व रात्रिनिर्गमनम्
३००-३२७ प्रातयुद्धार्थ दूयोरपि सैन्ययोः सजीभूतानां भटानां विविधोद्योगवर्णनम्
३२८-३५१ राजनियुक्तानामाज्ञापनकोलाहलः
३५२-३५९ रणसङ्ग्रामविधिः
३६०-३६३ बाहुबलिना चैत्यं गत्वा ऋषभप्रभोरर्चनादिविधानम् ३६४-३७१ बाहुबलिना कृता ऋषभप्रभोः स्तुतिः |देवगृहानिर्गत्य वज्रसन्नाहादिपरिधाय गजारोहणम् ३८०-३०० भरतराज्ञा ऋषभप्रभोः पूजनादिविधानम् ३८९-३९६ भरतेन कृता ऋषभप्रभोः स्तुतिः
३९७-४०४ चकिया सन्नर गजरवाधिरोहणम्
४०५-४१३ भरतबाहुबलिनोः स्वस्वसैन्यमध्यागमनम् ४१४-४१६ द्वयोरपि सैन्ययोः सङ्घः
४१७-४३४ नभसि देवानामागमनम् देवैर्भरतस्य समीपं गत्वा युद्धनिरोधाय विज्ञपनम् ४३६-४५५ | भरतेन चक्ररत्वस्याऽप्रवेशकारणदर्शनम् ५५६-५७० ततो बाहुबलिनमभ्येत्य देवैः सङ्कामनिवारणज्ञापनम् ४७१-४८५ बाहुबलेः प्रतिवचनम्
४८६-५०९ ।
विषयः - देवस्तयोर्मनःसमाधानार्थ दृष्ट्यादियुद्धपञ्चकसूचनं, ताभ्यां सादरमङ्गीकरणं च
५१०-५१८ बाहुबलेः प्रतिहारेण बौराणां समरान्निषेधनम् ५१९-५२७ विषण्णानां वीराणामपसरणम्
५२८-५४१ भरतेन निषिद्धानां वीराणां शङ्कापनोदार्थ स्वं शरीरं वटे निवस तैः कर्षणादिनाऽऽत्मशक्तिज्ञापनम् ५४२-५७० देवैर्भूमौ रजोऽपहरण-गन्धाम्बुवर्षण-कुसुमक्षेपादिविधानम्
५७१-५७५ प्रथम रष्टियुद्धारम्भः, तत्र भरतस्य पराजयः । ५७६-५८७ द्वितीय वायुद्धं, अत्रापि बाहुब लिनो विजयः । ५८८-६०० ततो बाहुयुद्धं, तेन पराजितस्य भरतस्य वैलक्ष्यम् १०८-६४. बाहुबलिना समाश्वास्य मुष्टियुद्धायाऽऽह्वानम् ६४१-६४५ ततो मुष्टियुद्धारम्भः, बाहुबलेर्मुष्टिप्रहारेण भरतस्य मूर्ची, बाहुबलिना स्वोत्तरीयेण वीजनं, भरतस्य लजा च
६५६-६६२ ततः समारब्धे दण्डयुद्धे भरतदण्डप्रहारेण बाहुबलिनो भूमावाजानुनिमजनं,बाहुबलिनः प्रहारेण भरतस्याऽऽकण्ठं भूमौ प्रवेशः भरतस्य मनस्यात्मनश्चक्रित्वचिन्ता
Control
६१३-७."
३
-
७.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org