SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विषयः पावमरिक्षपतः बाहुबलिनः केवलज्ञानोत्पत्तिः ततः समागत्य प्रभुं प्रदक्षिणीकृत्य बाहुबलिनः केवलिसभायामयस्थानम् श्लोकाः ७८९-७९६ ७-७९ विषयः लोकाः | यक्षराजैः समानीय चक्रिणो हस्ते चक्ररत्नार्पणम् ७०७-७१० |चक्रं निरीक्ष्य भरतं प्रति बाहुबलिनो धिक्कारः ११-७१५ चक्रिया बाहुबलिनं प्रति चक्रमोचनम्। ७१६ बाहुबलिनश्चेतसि चक्रस्य चूर्णनादिविकल्पः ७१७-७२१ बाहुबलिनं प्रदक्षिणीकृत्य चक्रस्य प्रत्यागमनम् ०२२-७२५ |भरताय कुडस्य बाहुबलिनो मुष्टिमुद्यम्य धावनम् ७२५-७२७ चेतसि विचारपरावर्तने सञ्जाते तेनैव मुष्टिना मूर्भः कचानुवृत्य बाहुबलिना चारित्राङ्गीकरणम् ७२८-७४० देवैः प्रशंसापूर्व बाहुबलिन उपरि पुष्पवृष्टिविधानम् ७४१ 'अवाप्तकेवलज्ञान एव स्वामिपादान्ते यास्यामि' इति निश्चित्य बाहुबलिना कार्योत्सर्गेण तत्रैवावस्थानम् ७४२-७४५ [खिनेन भरतेन कृतात्मनिन्दा, बाहुबलिनः स्तुतिश्च ७४६-७५३ बाहुबलिनो राज्ये चन्द्रयशसं संस्थाप्य | भरतस्याऽयोध्याषामागमनम् __ ७५४-७५६ कायोत्सर्गेणाऽवस्थितस्य बाहबलिनः स्वरूपम् ७५७-७७८ वर्षान्ते प्रभुणा तत्प्रतिबोधार्थ प्रेषिताभ्यां ब्राह्मीसुन्दरीभ्यां 'हस्तिस्कन्धाधिरूढस्य न केवलज्ञानम्' | इत्युपदिश्य गमनम् ७७९-७८८ तयोगिराऽपगते मदे लघीयसां भ्रातॄणां वन्दनार्थ पष्ठः सर्गः। संयमभारवहनाक्षमस्य मरीचेश्चिन्ता इ-१३ खमतिकल्पनया मरीचिना वेषपरिवर्तनम् १४-२३ विचित्रवेषं तमालोक्य लोकैर्धमें पृष्टे शुद्धधर्मोपदेशः, चारित्रं जिघृक्षणां प्रभोः पाश्वे प्रेषणं च अन्यदा रुग्णावस्थायामप्रतिचारिषु साधुषु मरीचेः स्खयोग्यशिष्यकरणाभिलाषः, निरुजीभवनं च २९-३० प्रभोर्देशनायामरुचितायां कपिलराजपुत्रेण मरीचिमभ्येत्य धर्मपृच्छनम्। पुनरपि सद्धर्मश्रवणार्थ मरीचिना प्रभोः पार्थे प्रेषणम् ४५-४६ तथापि धर्मेऽरुचिते 'तत्रापि धर्मोऽस्त्यत्रापि' इति तं प्रति भाषमाणेन मरीचिना कोटाकोटीसागरोपमभवार्जनम् ४७-५१ दीक्षिताच तस्मात् परिवाजकमतोत्पत्तिः । भगवतोऽतिशयानां वर्णनम् ५३-७३ -9 Jain Education Internatio n For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy