SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ १२ ॥ Jain Education International विषयः प्रभोरष्टापदादा समागमनम् अष्टापद गिरिवर्णनम् देवनिर्मितस्य समवसरणस्य वर्णनम् भगवतः समवसरणे प्रवेश: समवसरणे पूर्वादिदिक्षु द्वादशपर्षदामवस्थानम् ७४-७७ ७८-१०१ १०२-१२९ १३०-१३२ इन्द्रागमनम् १३४- १३८ १३९ १४०-१४८ इन्द्रेण कृता प्रभोः स्तुतिः शैलपालकैश्चक्रिणे प्रभोरागमनज्ञापनेन वपनम् १५०-१५२ १५३-१६९ भरतस्य सर्व प्रभोर्वन्दनार्थं निर्गमनम् गजादुत्तीर्याऽष्टापदाद्विमारा भरतेन समवसरणे प्रविशनम् भरतेन कृता प्रभोः स्तुतिः वप्रश्रये पदां स्थितिवर्णनम् प्रभोर्देशनाश्रवणम् श्लोकाः प्रभोदेशनान्ते लघुभ्रातृभ्यो भरतेन पुना राज्यग्रहणार्थं निमन्त्रणं, प्रभुणा तन्निवारणं च पञ्चभिः शकटशतैराहा रमानाथ्य भ्रातृणामामअणे कृते 'राजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते ।' इति भगवता तस्यापि निषेधनम् १७०-१७२ १७३-१८० १८१-१८५ १८६-१८८ १८९-१९६ १९७-२०२ विषयः भरतस्य विषादमावलोक्येन्द्रेणाऽवग्रहस्वरूप पृच्छनम्, प्रभुणाऽवग्रहपञ्चकं निरूप्य भरत मनः सान्त्वनं च 'अमुना भक्तपानादिना मया किं कर्तव्यम्' इति भरतेन पृष्टे 'गुणाधिकेभ्यो देयम्' इति इन्द्रवचनात् श्रावकेभ्यः प्रदानम् भरतस्य शत्रस्वरूपदिदृक्षा भरतस्याऽत्याग्रहे शक्रेण स्वाङ्गुलीदर्शनम् भरतेन स्वाश्रयं गत्वा तदङ्गुल्या अष्टाह्निकामहोविधानालोके इन्द्रोत्सवप्रवृत्तिः प्रभोरन्यत्र विहारः श्रवाः For Private & Personal Use Only २०३-२०१ २१०-२१३ २१४-२१० २१८-२११ २२३-२२५ २२६ भरतेन स्वगृहे भोजनाय श्रावकेभ्यो निमन्त्रणम् २२०-२२८ / 'जितो भवान् वर्द्धते भीस्ततो मा हन मा हन' इति प्रत्यहं तेषां स्वाध्यायमाकर्ण्य विचारणया भरतस्य धर्मध्याने प्रवर्तनम् तेषां सङ्ख्यावृद्धौ सूदविज्ञया तेषां परीक्षाकरणनिर्णयः सुश्रावकाणां काकिणीरलेनाऽङ्कणं, तेषां स्वाध्यायहेतवे आर्यचतुर्वेदनिर्मापणं च २२९-२३५ २३७-२४१ २४२-२४७ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy