________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ १२ ॥
Jain Education International
विषयः
प्रभोरष्टापदादा समागमनम् अष्टापद गिरिवर्णनम्
देवनिर्मितस्य समवसरणस्य वर्णनम् भगवतः समवसरणे प्रवेश:
समवसरणे पूर्वादिदिक्षु द्वादशपर्षदामवस्थानम्
७४-७७
७८-१०१
१०२-१२९
१३०-१३२
इन्द्रागमनम्
१३४- १३८ १३९ १४०-१४८
इन्द्रेण कृता प्रभोः स्तुतिः शैलपालकैश्चक्रिणे प्रभोरागमनज्ञापनेन वपनम् १५०-१५२
१५३-१६९
भरतस्य सर्व प्रभोर्वन्दनार्थं निर्गमनम् गजादुत्तीर्याऽष्टापदाद्विमारा भरतेन समवसरणे प्रविशनम्
भरतेन कृता प्रभोः स्तुतिः
वप्रश्रये पदां स्थितिवर्णनम् प्रभोर्देशनाश्रवणम्
श्लोकाः
प्रभोदेशनान्ते लघुभ्रातृभ्यो भरतेन पुना राज्यग्रहणार्थं निमन्त्रणं, प्रभुणा तन्निवारणं च पञ्चभिः शकटशतैराहा रमानाथ्य भ्रातृणामामअणे कृते 'राजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते ।' इति भगवता तस्यापि निषेधनम्
१७०-१७२
१७३-१८०
१८१-१८५
१८६-१८८
१८९-१९६
१९७-२०२
विषयः
भरतस्य विषादमावलोक्येन्द्रेणाऽवग्रहस्वरूप
पृच्छनम्, प्रभुणाऽवग्रहपञ्चकं निरूप्य भरत मनः सान्त्वनं च
'अमुना भक्तपानादिना मया किं कर्तव्यम्' इति भरतेन पृष्टे 'गुणाधिकेभ्यो देयम्' इति इन्द्रवचनात् श्रावकेभ्यः प्रदानम् भरतस्य शत्रस्वरूपदिदृक्षा भरतस्याऽत्याग्रहे शक्रेण स्वाङ्गुलीदर्शनम् भरतेन स्वाश्रयं गत्वा तदङ्गुल्या अष्टाह्निकामहोविधानालोके इन्द्रोत्सवप्रवृत्तिः प्रभोरन्यत्र विहारः
श्रवाः
For Private & Personal Use Only
२०३-२०१
२१०-२१३ २१४-२१० २१८-२११
२२३-२२५ २२६
भरतेन स्वगृहे भोजनाय श्रावकेभ्यो निमन्त्रणम् २२०-२२८ /
'जितो भवान् वर्द्धते भीस्ततो मा हन मा हन' इति प्रत्यहं तेषां स्वाध्यायमाकर्ण्य विचारणया भरतस्य धर्मध्याने प्रवर्तनम्
तेषां सङ्ख्यावृद्धौ सूदविज्ञया तेषां परीक्षाकरणनिर्णयः
सुश्रावकाणां काकिणीरलेनाऽङ्कणं, तेषां स्वाध्यायहेतवे आर्यचतुर्वेदनिर्मापणं च
२२९-२३५
२३७-२४१
२४२-२४७
www.jainelibrary.org.