________________
विषयः
श्लोकाः | तत एव ब्राह्मण-वेद-यज्ञोपवीतोत्पत्तिः
२४८ | तदनु सातैरष्टभिः पुरुषैर्भरतार्द्धराज्यस्य | भगवन्मुकुटस्य च धारणं, स्वर्ण-रूप्यसूत्रमययज्ञोपवीतदानं च
२४९-२५४ भरतनिर्मितानामार्यचेदानां विपर्ययश्च २५५-२५६ नियुक्तपुरुषैर्भगवदागमने शंसिते तेभ्यः पारितोषिक
दानपूर्वमष्टापदं समेत्य भरतेन भगवते नमस्करणम् २५७-२६२ दभरतकृता भगवतः स्तुतिः
२६३-२४० प्रभोर्देशनां निशम्य भावितीर्थकृञ्चक्रिप्रभृतीनां | जिज्ञासया भरतेन कृता पृच्छा
२७१-२७५ भगवता भाविनां तीर्थकृच्चक्रवर्ति-वासुदेवबलदेव-प्रतिवासुदेवानां नगर-गोत्र-पितृ-मातृ
आयुः-वर्ण-माना-ऽन्तर-दीक्षा-गत्यादिप्रतिपादनम् २७६-३६९ | "अत्र किं कश्चिदष्यस्ति भगवन् ! भगवानिव ।
तीर्थ प्रवृत्य भरतक्षेत्रं यः पावयिष्यति ॥” इति | भरतेन पृष्टे भगवता मरीचेः प्रथमदाशाह-प्रियमिनाख्यचक्रि-चरमजिनभवनसूचनम्
३७०-३७९ सानन्दमभ्येत्य भरतेन मरीचये भगवस्कथनं निवेच 'न ते प्रवज्यां जन्म वा वन्दे,
विषयः
श्लोकाः किन्तु यत्त्वं चरमजिनो भविष्यसीति वन्दे, इत्युक्त्वाऽभिवन्ध च स्वस्थानगमनम्। ३८०-३८४ जातप्रमोदेन मरीचिना कुलमदकरणानीचगोत्रकर्मोपार्जनम्
३८५-३९० भगवतः शत्रुञ्जयतीर्थे समागमनम्
३९१-३९५ शत्रुञ्जयतीर्थवर्णनम्
२९६-४१६ कियत्कालं भगवतस्तत्राऽवस्थानम्
११७-१२४ केवलप्राप्ति-मुक्तिगमनादिलाभं दर्शयित्वा पुण्डरीकं गणभृतं समुनिसमुदायं तत्राऽवस्थातुमादिश्य भगवतोऽन्यत्र विहारः
४२५-४३० पुण्डरीकादीनां तत्र निर्वाणम्
४३१-४१५ भरतेन चक्रिणा कारितः शत्रुञ्जयस्व प्रथम उद्धारः ४४६-४४९ भगवतः साध्वादिपरिवारः
४५०-४५८ भगवतोऽनशनार्थमष्टापदादावागमनम् १५९-४६० प्रभोरनशनस्वीकारः शैलपालकमुखात् प्रभोरनशनं निशम्य भरतस्य खेदः४६२-१६४ भरतस्य पादचारेण तत्रागमनं,भगवदुपासनाविधानं च४६५-४७९ आसनप्रकम्पादागतानां विखिनचेतसामिन्द्राणामवस्थानम्
१८-१८२
CCCIRC-SCACROROSCORRIGIN
१६१
त्रि.अ.३
Jan Education International
For Private & Personal use only
www.jainelibrary.org