________________
-श्लोकाः ६७८-६८३
त्रिषष्टिशलाकापुरुषचरिते ॥१३॥
प्रथमपर्वणो विषयानुक्रमणिका।
६८४-६८९ ६९०-७१४ ७१५-७१७
७१९
७२०-७३६
SAXYLLAGLAM
विषयः
लोकाः | तृतीयारकस्यैकोननवती पक्षेष्ववशिष्टेषु माघ४ कृष्णत्रयोदश्यां भगवतो निर्वाणम्
४८३-४९० अन्येषामपि दशसहस्रमुनीनां भगवता सहै. वाऽपवर्गप्राप्तिः
४९१-४९२ भगवतो निर्वाणगमनशोकाद् भरतस्य परिदेवनं, तेन लोके रोदनप्रवृत्तिश्च
४९३-५०१ विलपन्तं भरतं प्रति शक्रेण कृतः प्रबोधः ५०२-५२१ इन्द्रादिभिः कृतं भगवतो निर्वाणमहोत्सवः, ततोऽग्निहोत्रप्रवृत्तिश्च
५२२-५५६ द्रलोकैर्भस्मादिग्रहणात् तापसानां भस्मोद्लनप्रवृत्तिः५५७-५६५
चितात्रयीस्थाने स्वस्तूपत्रयं निर्माय देवैः स्वस्वस्थानमेत्य समुद्गके प्रभुदंष्ट्रादिपूजनम् ५६२-५६४ भरतेन तत्र सिंहनिषद्याख्यप्रासादनिर्मापणम् ५६६-५६७ सिंहनिषद्याप्रासादवर्णनम्
५६८-६२९ नवनवतेतॄणां तत्र स्तूपनिर्मापणम्
६३०-६३२ आशातनानिवारणार्थ चक्रिगा तस्य लोहयत्रादिभी रक्षाविधानम्
६३३-६३७ भरतेन तत्रस्थप्रतिमानामचनादिकरणम्
६३८-६४४ शोक-भक्त्याक्रान्तेन भरतेन कृता ऋषभप्रभोः, अन्येषां त्रयोविंशतितीर्थकृतां च स्तुतिः ६५५-६७७
विषयः भरतस्याऽयोध्यायामागमनम् शोकाकुलस्य भरतस्य कुलामात्यादिप्रबोधेन पुना राज्यकर्मणि प्रवृत्तिः भरतस्य सांसारिकसुखोपभोगः अन्यदा भरतस्य रत्नादर्शगृहे गमनम् तत्राऽङ्गुलितो मुद्रिकायाः पतनम् अङ्गुलीयकविरहितां विरूपामगुली निरीक्ष्य सर्वाङ्गीणाभरणोत्तारणेन निःश्रीकं स्वं विलोक्य भरतेन कृताऽऽत्मनि विचारणा भावनावृद्धी क्षपकश्रेण्यारूढस्य भरतस्य केवलज्ञानोत्पत्तिः देवैस्तमै मुनिवेवार्पणम् , दशसहस्रनृपाणां प्रव्रज्यादानं च आदित्ययशसो राज्याभिषेकः देशनया भव्यान् प्रतिबोधयतो भरतस्य पूर्वलक्षयावद् विहार अष्टापदाद्री भरतस्य निर्वाणम् भरतस्य सर्वायुःप्रमाणम् प्रथमपर्वण उपसंहारः
७३९-१४५
७४६
७४७-७४८
७५० ७५१- ७५५
।। १३ ॥
७५३
Jain Education International
For Private & Personal use only
www.jainelibrary.org