________________
*
प्रथमपर्वणो
त्रिषष्टि
शलाकापुरुषचरिते
श्लोकाः ८७९-८८० ८८५-८८२
विषयानु
*
क्रमणिका
८८३-८८४
८८५
८८६-८८७
८८८
विषयः त प्रभु नत्वा शक्रादीनामपि स्वाश्रययानंच
ताभ्यां पत्नीभ्यां प्रभोश्चिरं विलासः ।। सर्वार्थसिद्धितश्युतयोर्बाहुजीव-पीठजीवयोः सुमङ्गलाकुक्षाववतरणम् तथैव सर्वार्थसिद्धितश्युतयोः सुबाहु-महापीठजीवयोः सुनन्दोदरेऽवतारः सुमङ्गलादेच्या चतुर्दशस्वप्नावलोकनं, सुतश्चक्री | भावीति प्रभुणा कथनं च सञ्जातयोस्तयोर्भरत-ब्राह्मीति नामस्थापनम् जातयोर्बाहुबलि-सुन्दरीत्यभिख्याकरणम् सुमङ्गलया क्रमादेकोनपञ्चाशद्युगलप्रसवनम् कालदोषेण कल्पवृक्षहासात् मिथुनैर्नीतित्रयोलङ्घनकरणात् तैर्विज्ञतेन प्रभुणा 'अपराधिनां राजा शासिता भवति, इति निवेदनम् , युगलिनां नाभेः सकाशाद् राजमार्गणा ऋषभो वो राजा भवतु' इति नाभिनोक्के तेषां स्वाम्यभिषेकजलानयनाथगमनम् आसनप्रकम्पादेत्य सौधर्माधिपतिना तत्र सिंहासनस्थापन, दिव्यवस्वा-ऽलङ्कार
विषयः
श्लोकाः मुकुटादिभिः प्रभोरलङ्करणं च
९०४-९०८1 आगतैर्युग्मिभिः प्रभुमलङ्कृतं वीक्ष्य प्रभोः पादयोः पयोनिझेपा 'विनीता अमी' इति मत्वा विनीतापुरीनिर्माणम्
९०९-९११ विनीतानगरीवर्णनम्
९१२-९२३ प्रभुणा सप्तविधानीकादिराज्याङ्गप्रगुणीकरणम् प्रभुणा दार्शतेष्वपि विविधोपायेषु कालदोषान्मिथुनानामजीयंत्याहारे तरूणां मिथः सङ्घर्षणाद रुत्पत्तिः
९३४-९४१ तत्रौषधीपाचनविधिदर्शनम्
९४२-९४८ गजस्कन्धारूढेन प्रभुणाऽऽमृत्तिकापिण्डमानाय्य तया पात्रं निर्माय्य दत्वा प्रथम कुम्भकारशिल्पदर्शनम्
-९५२ पश्चाद् वर्धक्ययस्काराद्यशेष (१००) शिल्पप्रदर्शनम् राज्यव्यवस्थार्थ साम-दाम-भेद-दण्डोपायचतुष्टयकल्पनम् भरताय द्वासप्ततिकलाः, बाहुबलिने हस्त्यश्वस्तीपुलक्षणानि, ग्राहयै अष्टादशलिपीः, सुन्दर्य गणितज्ञानं च दत्त्वा प्रभुणा सर्वलौकिकव्यवहारप्रकटीकरणम् ९६०-९७३
S
८९०-८९२
*
९५
८९३-८९७
॥६॥
Jain Education Internationa
l
For Private & Personal use only
www.jainelibrary.org