________________
*
७३१-७३४
विषयः
श्लोकाः मागतेन्द्रसकाशादिक्षुग्रहणात् 'इक्ष्वाकुः, इति वंशनामप्रतिष्ठापनम्,
६५४-६५९ प्रभोर्खाल्यदेहवर्णनम्
६६०-६६९ देवकुमारैः सह प्रभोर्बालक्रीडावर्णनम् ६६६-६८१ प्रभोरङ्गुष्टामृतपान-देवानीतोत्तरकुरुफलभोजनक्षीरोदवारिपाननिरूपणम्
६८२-६८४ यौवनावस्थायां प्रभोर्विकसितसर्वशारीरावयव| नानालक्षणव्यावर्णनम्
६८५-७३० प्रभोदिंग्यसङ्गीतप्रेक्षा दुर्दैववशाद' दारके मृते प्रथमापमृत्युसम्भवः ७३५-७४० कन्यायाः पित्राभ्यां वर्द्धनं, सुनन्दाभिधानकरणं च ७४१-७४२ पित्रोविपन्नयोस्तस्या एकाकिन्या वने भ्रमणम् ७४३-७४४ सुनन्दायाः शरीरवर्णनम्
७४५-७५४ मिथुनैस्तस्या नाभेरुपायनीकरणं, ऋषभस्य पली भवत्विति नाभिना तस्या अङ्गीकरणं च ७५५-७५६ अवधिज्ञानोपयोगाद् भगवतो विवाहसमयं ज्ञात्वा | इन्द्रेण समागत्य सुनन्दा-सुमङ्गलाविवाहकरणेच्छाप्रदर्शनम् भोगकर्मावश्यं भोक्तव्यमित्यवधिना ज्ञात्वा
विषयः
श्लोकाः शिरोधननेन अधोमुखकरणेन च प्रभोरभिप्रायमुपलक्ष्य शक्रेण विवाहकर्मारम्भाय सद्यो देवाहानम् ७६६-७६८ आभियोगिकदेवैर्विहितविवाहमण्डपवर्णनम् ७६९-७८४ विवाहसामग्र्युपनयनार्थमप्सरसां विविधादेशाः ७४५-७९५ अप्सरोभिः सुनन्दा-सुमङ्गलयोनिखिलवधूयोग्यक्रियानिर्मापणम्
७९६-८२५ शक्रनिर्मापिताशेषवरकर्मणा प्रभुणा दिव्ययानमारुह्य मण्डपद्वारागमनम्
८२६-८२९ वरवर्णिनीभिः मङ्गलार्थ शरावसम्पुट-रूप्यस्थालवैशाखादिस्थापन, देवस्त्रीभिगीयमानेषु गीतेषु प्रभोरर्घ्यदानं च
८३०-८४० वरवध्वोः हस्तमेलापादिकरणम्
८४१-८५२ तत्र देवाङ्गनानां मङ्गलगीतानि वरवध्वोरञ्चलबन्धन, शक्रेण स्वामी, इन्द्राणीभ्यां सुनन्दा-सुमङ्गले च कठ्यामारोप्य पूर्वद्वारेण वेदिकागृहप्रविशनं च अग्नेत्रिः प्रदक्षिणादानं, हस्ताञ्चलमोक्षणं, देवानां नृत्यादिविविधाश्चेष्टाश्च क्रियासमाप्तौ यानमारुह्य प्रभोः स्वस्थानगमन,
%%2525***
८५३
४-८८
७५७-७६५
८६९-२
S
Jain Education Internatione
For Private & Personal use only
www.jainelibrary.org.