________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमपर्वणो विषयानुक्रमणिका
विषयः
श्लोकाः पार्श्वयोभ्यिां चामरवीजननं, एकेन द्वाःस्थवदग्रगमनं च
४१८-४२२ मेरोः पाण्डकवनेऽतिपाण्डकम्बलशिलायां का प्रभुमादाय शक्रस्य निषीदनम्
४२३-५३० |स्वस्वस्थानात् समागतानां चतुःषष्टेरिन्द्राणां सप्रपञ्चं वर्णनम्
१३१-४७४ प्रथममच्युतेन्द्रकृतजिनाभिषेकवर्णनम् ४७५-५०४ देवघुष्टानां विविधातोद्यानां वर्णनम्
५०५-५१३ जिनाभिषेकसज्जीकृतानां कुम्भानामम्भसश्च वर्णनम्५१४-५३८ प्रभोः शरीरस्य गन्धकाषाय्येन प्रमार्जनं, गोशीर्षचन्दनादिभिर्विलेपनं च
५३९-५५३ देवैर्भक्त्या विहितानां विविधक्रियाणां निरूपणम् ५४४-५६८ अच्युतेन्द्रकृत जिनेन्द्रविलेपना-अर्चन-वन्दनानन्तरमन्यद्वाषष्टीन्द्राणां यथाक्रम साबण्यापनं च ५६९-५७२ तत ईशानेन्द्रेण पञ्जरूपीभूय जिनग्रहणम्, ५७३-५७६ प्रान्ते सौधर्मेन्द्रकृतजिनस्नान-प्रमार्जना-ऽष्टमङ्गलालेखन-विलेपन-वस्त्रभूषणपरिधापना-ऽऽरात्रिकोत्तारणादिनिरूपणम्
५७७-६०० शक्रेन्द्रकृता प्रथमजिनस्तुतिः
६०१-६०९
विषयः
श्लोकाः विहितपञ्चरूपेण शक्रेणेशानेन्द्रोत्सङ्गात् प्रभोर्ग्रहणं, मरुदेव्याः सदनमागत्यावस्वापिनी-प्रतिच्छन्दादिसंहरणं, मातुरुत्सङ्गे प्रभुं निधाय दुकूलयुगलरवकुण्डलद्वय-श्रीदामगण्ड-वितानादिसंस्थापनं च ६०-६१९ कुबेरमादिश्य जृम्भकसुरैर्जिनभवने महyवस्तुनिक्षेपणम्
६२०-६२३ "अर्हतोऽर्हजनन्योश्च, योऽशुभं चिन्तयिष्यति । तस्यार्जकमञ्जरीवत्, सप्तधा भेत्स्यते शिरः॥" इत्याभियोगिकदेवैः सर्वत्रोद्घोषण, प्रभोरङ्गुष्ठेऽमृतसङ्कामणं,धात्रीकर्मार्थं पञ्चाप्सरोनियोजनं च ६२४-६२९ जिनखात्रानन्तरं देवानां नन्दीश्वरद्वीपगमनं, तत्र शाश्वतप्रतिमानामष्टातिकोत्सवविधानं च ६३०-६४६ प्रातर्मरुदेव्या नाभये सुरागमाद्यखिल. वृत्तान्तनिवेदनम्, उरुस्थऋषभलाञ्छनत्वाद् प्रथमं ऋषभस्वप्नदर्शनाच 'ऋषभ' इति नामकरणं, कन्यायाः 'सुमङ्गला' अभिधानं च
६३८-६५३ जन्मतः किञ्चिदूने वरसरे गते वंशस्थापनार्थ
Jain Education Internationa
For Private & Personal use only
www.jainelibrary.org