SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमपर्वणो विषयानुक्रमणिका विषयः श्लोकाः पार्श्वयोभ्यिां चामरवीजननं, एकेन द्वाःस्थवदग्रगमनं च ४१८-४२२ मेरोः पाण्डकवनेऽतिपाण्डकम्बलशिलायां का प्रभुमादाय शक्रस्य निषीदनम् ४२३-५३० |स्वस्वस्थानात् समागतानां चतुःषष्टेरिन्द्राणां सप्रपञ्चं वर्णनम् १३१-४७४ प्रथममच्युतेन्द्रकृतजिनाभिषेकवर्णनम् ४७५-५०४ देवघुष्टानां विविधातोद्यानां वर्णनम् ५०५-५१३ जिनाभिषेकसज्जीकृतानां कुम्भानामम्भसश्च वर्णनम्५१४-५३८ प्रभोः शरीरस्य गन्धकाषाय्येन प्रमार्जनं, गोशीर्षचन्दनादिभिर्विलेपनं च ५३९-५५३ देवैर्भक्त्या विहितानां विविधक्रियाणां निरूपणम् ५४४-५६८ अच्युतेन्द्रकृत जिनेन्द्रविलेपना-अर्चन-वन्दनानन्तरमन्यद्वाषष्टीन्द्राणां यथाक्रम साबण्यापनं च ५६९-५७२ तत ईशानेन्द्रेण पञ्जरूपीभूय जिनग्रहणम्, ५७३-५७६ प्रान्ते सौधर्मेन्द्रकृतजिनस्नान-प्रमार्जना-ऽष्टमङ्गलालेखन-विलेपन-वस्त्रभूषणपरिधापना-ऽऽरात्रिकोत्तारणादिनिरूपणम् ५७७-६०० शक्रेन्द्रकृता प्रथमजिनस्तुतिः ६०१-६०९ विषयः श्लोकाः विहितपञ्चरूपेण शक्रेणेशानेन्द्रोत्सङ्गात् प्रभोर्ग्रहणं, मरुदेव्याः सदनमागत्यावस्वापिनी-प्रतिच्छन्दादिसंहरणं, मातुरुत्सङ्गे प्रभुं निधाय दुकूलयुगलरवकुण्डलद्वय-श्रीदामगण्ड-वितानादिसंस्थापनं च ६०-६१९ कुबेरमादिश्य जृम्भकसुरैर्जिनभवने महyवस्तुनिक्षेपणम् ६२०-६२३ "अर्हतोऽर्हजनन्योश्च, योऽशुभं चिन्तयिष्यति । तस्यार्जकमञ्जरीवत्, सप्तधा भेत्स्यते शिरः॥" इत्याभियोगिकदेवैः सर्वत्रोद्घोषण, प्रभोरङ्गुष्ठेऽमृतसङ्कामणं,धात्रीकर्मार्थं पञ्चाप्सरोनियोजनं च ६२४-६२९ जिनखात्रानन्तरं देवानां नन्दीश्वरद्वीपगमनं, तत्र शाश्वतप्रतिमानामष्टातिकोत्सवविधानं च ६३०-६४६ प्रातर्मरुदेव्या नाभये सुरागमाद्यखिल. वृत्तान्तनिवेदनम्, उरुस्थऋषभलाञ्छनत्वाद् प्रथमं ऋषभस्वप्नदर्शनाच 'ऋषभ' इति नामकरणं, कन्यायाः 'सुमङ्गला' अभिधानं च ६३८-६५३ जन्मतः किञ्चिदूने वरसरे गते वंशस्थापनार्थ Jain Education Internationa For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy