SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ SARSEARCOAG विषयः श्लोकाः विषयः श्लोकाः तृतीयारकस्य सनवाशीतिपक्षेषु चतुरशीतौ पूर्वलक्षेषु प्रथमजिनस्तुतिः ३२६-३३७ शेषेषु आषाढशुक्लचतुर्थ्यामुत्तराषाढानक्षत्रे नैगमेषिणमाहूय जिनजन्मनात्रहेतवे * सर्वार्थसिद्धित,युतस्य पूर्वोक्तस्य देवाहानादेशः वज्रनाभजीवस्य मरुदेवाकुझाववतरणम् २०७-२११ नैगमेषिणा सुघोषाघण्टावादनं, देवेभ्यः प्रसुप्तया मरुदेच्या दृष्टानां वृषभादिचतुर्दश शक्रादेशश्रावणं च ३४१-३५९ महास्वप्नानां विस्तरतः स्वरूपम् २१२-२२६ आगच्छतां देवानां विविधचर्यावर्णनम् ३५०-३५२ प्रबुद्धया मरुदेव्या भने स्वप्नावलोकननिवेदनं, इन्द्रादेशाद् चिहितस्य पालकविमानस्य, तत्परितः तेषां फलपृच्छा च २२७-२२९ आसनप्रकम्पादिन्द्राणां तत्रागमनं, स्वमार्थ स्थितानामन्येषामग्रमहीप्यादिविमानानां च वर्णनम् ३५३-३७८ स्फुटीकरणं, मरुदेवां प्रणम्य स्वस्थानगमनं च पालकविमानमधिरुह्यामस्थितस्य पुरन्दरस्य २३०-२४९ ३७९-३९३ अन्तर्वव्या मरुदेवायाः स्वरूपम् शोभावर्णनम् २५०-२६३ चैत्रकृष्णाष्टम्यामुत्तराषाढानक्षत्रे मरुदेच्या गच्छतां देवानामालापवर्णनम् युगलस्य प्रसवनम् आदौ विमानस्य नन्दीश्वरे सम्पातः, ततो २६४-२६५ जन्मसमये किं किं जातमिति ब्यावर्णनम् रतिकरपर्वते तत् सङ्क्षिप्य शक्रस्य प्रभुजन्मगृहे २६६-२७२ षट्पञ्चाशद्दिकुमारिकागमनं, विस्तरेण समागमनं च ३९९-४०४ तत्कृतसूतिकाकर्मवर्णनं च। प्रभुं तन्मातरं च नरवा स्तुत्वा, मात्रेऽवस्वापनिकां शाश्वतघण्टानादः, इन्द्राणामासनकम्पः, सौधर्मा वितीर्य प्रभोः प्रतिच्छन्दं तत्र निधाय शक्रेण । धिपतेः कोपः, अवधिना प्रथमजिनजन्मावलोकनं च ३१८-३२५ पञ्चरूपकरणम् १०५-४१७ त्यक्तसिंहासनेन कृताञ्जलिना शक्रेण विहिता | एकेन रूपेणोत्सङ्गे प्रभोर्ग्रहणं, एकेन पृष्ठे छत्रधरणं, R A Jain Education International For Private & Personal use only www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy