________________
SARSEARCOAG
विषयः श्लोकाः विषयः
श्लोकाः तृतीयारकस्य सनवाशीतिपक्षेषु चतुरशीतौ पूर्वलक्षेषु
प्रथमजिनस्तुतिः
३२६-३३७ शेषेषु आषाढशुक्लचतुर्थ्यामुत्तराषाढानक्षत्रे
नैगमेषिणमाहूय जिनजन्मनात्रहेतवे * सर्वार्थसिद्धित,युतस्य पूर्वोक्तस्य
देवाहानादेशः वज्रनाभजीवस्य मरुदेवाकुझाववतरणम् २०७-२११ नैगमेषिणा सुघोषाघण्टावादनं, देवेभ्यः प्रसुप्तया मरुदेच्या दृष्टानां वृषभादिचतुर्दश
शक्रादेशश्रावणं च
३४१-३५९ महास्वप्नानां विस्तरतः स्वरूपम्
२१२-२२६ आगच्छतां देवानां विविधचर्यावर्णनम् ३५०-३५२ प्रबुद्धया मरुदेव्या भने स्वप्नावलोकननिवेदनं,
इन्द्रादेशाद् चिहितस्य पालकविमानस्य, तत्परितः तेषां फलपृच्छा च
२२७-२२९ आसनप्रकम्पादिन्द्राणां तत्रागमनं, स्वमार्थ
स्थितानामन्येषामग्रमहीप्यादिविमानानां च वर्णनम् ३५३-३७८ स्फुटीकरणं, मरुदेवां प्रणम्य स्वस्थानगमनं च
पालकविमानमधिरुह्यामस्थितस्य पुरन्दरस्य २३०-२४९
३७९-३९३ अन्तर्वव्या मरुदेवायाः स्वरूपम्
शोभावर्णनम्
२५०-२६३ चैत्रकृष्णाष्टम्यामुत्तराषाढानक्षत्रे मरुदेच्या
गच्छतां देवानामालापवर्णनम् युगलस्य प्रसवनम्
आदौ विमानस्य नन्दीश्वरे सम्पातः, ततो
२६४-२६५ जन्मसमये किं किं जातमिति ब्यावर्णनम्
रतिकरपर्वते तत् सङ्क्षिप्य शक्रस्य प्रभुजन्मगृहे
२६६-२७२ षट्पञ्चाशद्दिकुमारिकागमनं, विस्तरेण
समागमनं च
३९९-४०४ तत्कृतसूतिकाकर्मवर्णनं च।
प्रभुं तन्मातरं च नरवा स्तुत्वा, मात्रेऽवस्वापनिकां शाश्वतघण्टानादः, इन्द्राणामासनकम्पः, सौधर्मा
वितीर्य प्रभोः प्रतिच्छन्दं तत्र निधाय शक्रेण । धिपतेः कोपः, अवधिना प्रथमजिनजन्मावलोकनं च ३१८-३२५ पञ्चरूपकरणम्
१०५-४१७ त्यक्तसिंहासनेन कृताञ्जलिना शक्रेण विहिता
| एकेन रूपेणोत्सङ्गे प्रभोर्ग्रहणं, एकेन पृष्ठे छत्रधरणं,
R A
Jain Education International
For Private & Personal use only
www.jainelibrary.org.