SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयः श्लोकाः प्रथमपर्वणो त्रिषष्टि शलाकापुरुषचरिते ॥४॥ विषयानु४ क्रमणिका। -१८९ SUSISUUSOPASK विषयः श्लोकाः | निर्मलगजवाहनत्वान्मिथुनैस्तस्य 'विमल यशस्विस्वरूपोद्भूतस्य चतुर्थकुलकराभिचन्द्रवाहन' नामकरणम् ११५-१४६ प्रतिरूपाख्ययुगलस्य स्वरूपम् १८०-१८३ | कालदोषेण कल्पवृक्षमन्दीभावे तव ममेति यशस्विनोऽब्धिकुमारेषु, सुरूपाया नागकुमा| सआयमाने ममत्वे कलहे च विमलवाहनस्य रेषु चोत्पत्तिः स्वामितया स्थापनं, विभज्य कल्पवृक्षदानं, अभिचन्द्रप्रतिरूपाजातस्य पञ्चमकुलकरमर्यादाभङ्गे हाकारनीतिविधानं च १४७-१६४ प्रसेनजिच्चक्षुष्कान्ताख्ययुगलस्य देहमानआयुषोऽवदोषे चन्द्रयशोभायां सजातस्य वर्णादिस्वरूपम् द्वितीयकुलकरचक्षुष्मचन्द्रकान्ताख्ययुग्मिनो अभिचन्द्रस्योदधिकुमारेषु, प्रतिरूपाया देहमानादिस्वरूपम् १६५-१६७ नागकुमारेषु चोत्पादः विमलवाहनस्य सुपर्णकुमारेषु, चन्द्रयशसो प्रसेनजिता हाकार-माकार-धिकारनीतित्रयनागकुमारेषु चोत्पादः १६८-१७० व्यपस्थापनम् चक्षुष्मचन्द्रकान्ताजातस्य तृतीयकुलकरयशस्वि प्रसेनजिञ्चक्षुष्कान्ताजातस्य षष्ठकुलकरमरुदेवस्वरूपाभिधस्य युगलिकयुगलस्य स्वरूपम् १७१-१७४ श्रीकान्तासंज्ञस्य युगलस्य देहमानादिवर्णनम् १९५ चक्षुष्मतः सुपर्णेषु, चन्द्रकान्ताया नाग प्रसेनजितो द्वीपकुमारेषु, चक्षुष्कान्ताया कुमारेषु चोत्पादः १७५ नागकुमारेषु चोपपत्तिः मिथुनहींकारनीत्युल्लकने कृते यशस्विना मरुदेवश्रीकान्तोत्पन्नस्य सप्तमकुलकरनाभि| माकारदण्डयोजनम् १७६-१७८ मरुदेवानाम्नो युगलस्य स्वरूपम् अल्पापराधे प्रथमा, मध्यमे द्वितीया, महीयसि मरुदेवस्य द्वीपकुमारेषु, श्रीकान्ताया नागनीतिद्वयी प्रयोक्तब्येति व्यवस्थापनम् १७९ । कुमारेषु चोत्पादः ००० m ॥४॥ Jain Education Internati For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy