________________
विषयः
श्लोकाः
प्रथमपर्वणो
त्रिषष्टि
शलाकापुरुषचरिते ॥४॥
विषयानु४ क्रमणिका।
-१८९
SUSISUUSOPASK
विषयः
श्लोकाः | निर्मलगजवाहनत्वान्मिथुनैस्तस्य 'विमल
यशस्विस्वरूपोद्भूतस्य चतुर्थकुलकराभिचन्द्रवाहन' नामकरणम् ११५-१४६ प्रतिरूपाख्ययुगलस्य स्वरूपम्
१८०-१८३ | कालदोषेण कल्पवृक्षमन्दीभावे तव ममेति
यशस्विनोऽब्धिकुमारेषु, सुरूपाया नागकुमा| सआयमाने ममत्वे कलहे च विमलवाहनस्य
रेषु चोत्पत्तिः स्वामितया स्थापनं, विभज्य कल्पवृक्षदानं,
अभिचन्द्रप्रतिरूपाजातस्य पञ्चमकुलकरमर्यादाभङ्गे हाकारनीतिविधानं च
१४७-१६४ प्रसेनजिच्चक्षुष्कान्ताख्ययुगलस्य देहमानआयुषोऽवदोषे चन्द्रयशोभायां सजातस्य
वर्णादिस्वरूपम् द्वितीयकुलकरचक्षुष्मचन्द्रकान्ताख्ययुग्मिनो
अभिचन्द्रस्योदधिकुमारेषु, प्रतिरूपाया देहमानादिस्वरूपम्
१६५-१६७ नागकुमारेषु चोत्पादः विमलवाहनस्य सुपर्णकुमारेषु, चन्द्रयशसो
प्रसेनजिता हाकार-माकार-धिकारनीतित्रयनागकुमारेषु चोत्पादः
१६८-१७० व्यपस्थापनम् चक्षुष्मचन्द्रकान्ताजातस्य तृतीयकुलकरयशस्वि
प्रसेनजिञ्चक्षुष्कान्ताजातस्य षष्ठकुलकरमरुदेवस्वरूपाभिधस्य युगलिकयुगलस्य स्वरूपम् १७१-१७४ श्रीकान्तासंज्ञस्य युगलस्य देहमानादिवर्णनम् १९५ चक्षुष्मतः सुपर्णेषु, चन्द्रकान्ताया नाग
प्रसेनजितो द्वीपकुमारेषु, चक्षुष्कान्ताया कुमारेषु चोत्पादः
१७५ नागकुमारेषु चोपपत्तिः मिथुनहींकारनीत्युल्लकने कृते यशस्विना
मरुदेवश्रीकान्तोत्पन्नस्य सप्तमकुलकरनाभि| माकारदण्डयोजनम्
१७६-१७८ मरुदेवानाम्नो युगलस्य स्वरूपम् अल्पापराधे प्रथमा, मध्यमे द्वितीया, महीयसि
मरुदेवस्य द्वीपकुमारेषु, श्रीकान्ताया नागनीतिद्वयी प्रयोक्तब्येति व्यवस्थापनम्
१७९ । कुमारेषु चोत्पादः
००० m
॥४॥
Jain Education Internati
For Private & Personal use only
www.jainelibrary.org