SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ SSESASSSSSSSSSSSS लोकाः विषयः श्लोकाः द्वितीयः सर्गः। सागरेणोद्विग्नवकारणे पृष्टे 'प्रियदर्शना मां प्रेमाऽयाचत, कृच्छ्रादात्मानं मोचयित्वेहागमम् , जम्बूद्वीपापरविदेहेषु अपराजितापुर्या श्रेष्ठिचन्दनदास इति तस्यां मिथ्यादौःशिल्यदोषारोपः ७७-९८ सुतस्य सागरचन्द्रस्येशानचन्द्रनृपदर्शनार्थगमनं, ततः प्रभृति मन्दस्नेहेऽपि सागरे माऽनयो दो मङ्गलपाठकोक्तं वसन्तसमागमं श्रुत्वा राज्ञ भूदिति प्रियदर्शनयाऽशोकचन्द्रवृत्तान्तस्याऽकथनम् ९९-१०६ | उद्यानगमनोदोषणा, सागरचन्द्रायाप्यागमनादेशश्च -" ततो विपद्य जम्बूद्वीपस्य भरतक्षेत्रदक्षिणखण्डे | राजादेशात् स्वसुहृदाऽशोकचन्द्रेण सह सागरचन्द्र गङ्गासिन्ध्वन्तरे सागरप्रियदर्शनाजीवयो|स्योद्यानयानं, पूर्णभद्गश्रेष्टिपुत्र्याः प्रियदर्शनाया युग्मिरूपेणोत्पत्तिः स्तन्त्र बन्दिभ्यो मोचनं, तयोरन्योन्यमनुरक्तयोः सामान्येन षडरकावसर्पिण्युत्सर्पिणीकालचक्रस्वरूपम् १११.११७ | स्वस्वगृहगमनं च विस्तरेण प्रथमारकयुग्मिनां स्वरूपम् ११८-१२० | श्रुतवृत्तान्तेन पित्रा साम्ना सागरचन्द्रायानुशासनं, दशविधकल्पवृक्षव्यावर्णनम् १२१-१२८ मायान्यशोकचन्द्रमैत्रित्याजनोपदेशश्च २५-४१ द्वितीय-तृतीय-चतुर्थ-पञ्चम-षष्टारकस्वरूपम् १२९-१३६ तृतीयारकोत्पनयोर्युग्मिरूपयोः सागरचन्द्रप्रिय सागरचन्द्रस्य मनसि नानावितर्कोद्भवः ४२-५५ दर्शनाजीवयोदेहमानादिनिरूपणम् .. १३९ पुत्राभिप्रायवेदिना पिन्ना पूर्णभद्रात् प्रियदर्शना प्राग्जन्मकृतमाययाऽशोकचन्द्रस्य तत्रैव श्वेतयाचनं, तया सहोद्वाहश्च वर्णचतुर्दन्तदन्तीभवनम् सागरचन्द्रे बहिर्गतेऽशोकचन्द्रस्यागमनं, प्रियदर्शनाने प्राग्भवस्नेहोगवादनिच्छतोऽपि युग्मिनः दोषप्रकटनं, तत्प्रेमयाचनं, निर्भत्सितस्य तया स्वस्कन्धाधिरोपणं, अन्योन्यदर्शना|| स्वगृहं गच्छतो मार्गे सागरचन्द्रसमागमश्च ६४-७६ । भ्यासाजातिस्मृतिज्ञानं च १४१-१४४ Jain Education Internati For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy