________________
प्रथमपर्वणो विषयानुक्रमणिका।
त्रिषष्टि
विषयः
श्लोकाः शलाका- पिडिरपि मित्रैः कुष्टिमुनेनिरुजीकरणं, अवशिष्टपुरुषचरिते
| गोशीर्षचन्दनं रखकम्बलं च विक्रीय चैत्यनिर्मापणं च ७५७-७८०
| अन्ते षण्णामपि मित्राणां दीक्षाङ्गीकरणं, ॥३॥
अच्युतकल्पे शक्रसामानिकदेवत्वेनोपपत्तिः ततश्युत्वा जम्बूदीपविदेहे पुष्कलावत्यां विजये वज्रसेनभूपतेर्धारिण्यां राश्यां वैद्यजीवस्य वज्रनाभनाम्ना चक्रवर्तित्वेनोत्पत्तिः
७९१-७१३ | राज-मन्त्रि-श्रेष्ठि-सार्थेशपुत्रजीवानां तहात
त्वेनोत्पत्तिः, अनुक्रमेण बाहु-सुबाहु-पीठ४ महापीठ-नामकरणं, केशवजीवस्य च 'सुयशा' नाम्ना राजपुत्रत्वेन जन्म
७९४-७९५ एतेषां परस्परं क्रीडादिकरणम्
७९६-८०० वज्रनाभं राज्ये संस्थाप्य लोकान्तिकदेवविज्ञस्या वज्रसेनस्य सांवत्सरिकदानपूर्व दीक्षाग्रहणमन्यत्र विहारश्च
८०१-८०६ वज्रनाभचक्रिणा सुयशसः सारथित्वे स्थापनम् ८००-८०८ वज्रसेनतीर्थकृत: केवलज्ञानोत्पत्तिः पुष्कलावतीविजयं संसाध्य चक्रवत्तिभोगान् | भुञानस्य चक्रिणः समये वैराग्योद्भवः, वज्रसेन
विषयः
श्लोकाः जिनसमवसृतिश्च
८१०-८१६ तद्देशनां निशम्य राज्यं पुत्रसात् कृत्वा वज्रनाभचक्रिणो बाहादीनां सुयशःसारथिनश्च दीक्षाग्रहणं, वज्रसेनतीर्थकृतो निर्वाणगमनं च
८१७-८४० वज्रनाभादीनां योगप्रभावात् लन्युत्पत्तिः ८४१-८४३ खेलौषध्यादीनामष्टाविंशतिलब्धीनां विस्तरतो वर्णनम्
८४४-८८१ विंशतिस्थानासेवनया वज्रनाभस्य तीर्थकृनामकर्मोपार्जनम् विंशतेः स्थानानां सप्रपञ्चं स्वरूपम्
८८३-९०३ वैयावृत्यं वितन्वतो बाहुमुनेश्चक्रवर्तिभो. गकर्मोपार्जनम् मुनीनां विधामणां कुर्वतः सुबाहुमुनेर्बाहुबलोपार्जनम्
९०५ वज्रनाभकृतां बाहुसुबाहुप्रशंसां श्रुत्वा सजातामीामनालोच्य पीठ-महापीठयोः स्वीकोपार्जनम् ९०६-९०९ षण्णामपि चतुर्दशपूर्वलक्षांश्चारित्रं प्रपाल्य सर्वार्थसिद्धी गमनम् ।
९१०-९११
८८२
AGACASSACREA4%A%ASH
.., ८०१
Jan Education Internation
For Private & Personal use only
www.jainelibrary.org