________________
विषयः
लोकाः ।
विषयः
श्लोकाः लक्ष्म्यां पल्या पुत्रत्वेन जन्म, वनजङ्घनामकरणं च ६२३-६२६ वज्रजश्रीमत्योः सुतोत्पत्तिः
६९१-६९२ | स्वयम्प्रभापि च्युत्वात्रैव विजये पुण्डरी किण्यां
सामन्तराजोपद्रुतेन पुष्कलेनाहूतयोः, सामन्तान् नगर्या वज्रसेनचक्रिणो गुणवतीपल्या
विजित्य पुण्डरीकिण्याः पश्चादागच्छतोस्तयोः श्रीमतीनाम्नी सुता जाता
६२७-६२९ शरवणवने सागरसेन-मुनिसेनकेवलिदर्शनं, अन्येयुः प्राप्तयौवना क्रीडार्थ सर्वतोभद्रपर्वते गता
तद्देशनाश्रवणं, प्रतिलाभनं च । सा मनोरमोद्याने सुस्थितमुनिकेबलोत्पत्तिमहसि
तहिनादेव जातवैराग्ययोः सुखसुप्तयो रात्री देवदर्शनाज्जातजातिस्मृतिः, मूर्छिता लब्धसंज्ञा
राज्यलुब्धपुत्रकृतविषधूपाद् मृत्युः, उत्तरकुरुषु चाचिन्तयत्
६३०-६३६ युगलिकरूपेणोत्पत्तिः, ततः सौधर्म सुरौ च । | पूर्वभवपतिललिताङ्गगतिज्ञानाभावात् दुःखितया
वज्रजङ्घजीवस्य जम्बूद्वीपविदेहे क्षितिप्रतिष्ठितपुरे श्रीमत्या पण्डिताण्या धान्या आग्रहात्
सुविधेद्यस्य पुत्रत्वेनोत्पत्तिः, जीवानन्द इति प्राग्जन्मवृत्तान्तकथनम् ६३७-६४७ नामकरणं च
७१८-७१९ पटे तत्स्वरूपमालेख्य पण्डितया राजमार्ग स्थापनम् ६४८
राजपुत्रमहीधरः, मत्रिपुत्रसुबुद्धिः, सार्थवाहसुतवज्रसेनचक्रिणो वर्षग्रन्थिमहसि भूरिभूधवसमागमे
पूर्णभद्रः, श्रेष्टिपुत्रगुणाकरः, श्रेष्टिपुत्रः श्रीमतीजीवः दुर्दान्तराजकुमारस्य कपटनाटकं,मित्रादीनामुपहासन६५९-६७०
केशवः, एतेषां षण्णां मैत्री
७२०-७३०
एकदा जीवानन्दवैद्यगृहे षण्णामपि गमनं, तत्र लोहार्गलपुराद् वज्रजस्य तत्र गमन, पटाव
कुष्टिमुनिदर्शनं, तचिकित्साकरणतत्परता च लोकनामूर्छा,पूर्वभवस्वरूपकथनं,तया सहोदाहश्च ६७१-६८८ रत्रकम्बल-गोशीर्षचन्द्रनार्थ वृद्धवणिक्पार्चे गमनं, स्वर्णजङ्घस्य दीक्षाग्रहणं, वज्रसेनस्य
कारणनिवेदनं, विना मूल्यं दत्त्वा वणिजो तीर्थकरभवनं च ६८९-६९० । दीक्षाग्रहणं च
७४६-७५६
SISEOSAURUSAASHURCH
७३२
Jan Education Internation
For Private & Personal use only
www.jainelibrary.org