SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ लोकाः त्रिषष्टिशलाकापुरुषचरिते प्रथमपर्वणो विषयानुक्रमणिका। ॥२॥ -SECSCCCCESSAGE विषयः | भवे द्वितीये कल्पे श्रीप्रभविमाने ललिताङ्गनाम्ना | देवत्वेनोपपादः ५५९-४६१ तस्य दिव्याकृतिवर्णनम्, ४६२-४६७ वितर्काकुलस्य तस्य देवैः ईशानकल्पाधिपत्यसूचनम् ४६८-४८९ | उपयोगदानात् पूर्वभवस्मरणं, जिना_पुस्तकवाचनादिकर्मनिर्माणं, लीलासदनगमनं च ४९०-४९८ स्वयम्प्रभादेव्याः स्वरूपम् ४९९-५१. ललिताङ्गस्य तया सह सम्बन्धः ५११-५१४ आयुःक्षये स्वयम्प्रभायाख्यवनं, ललिताङ्गस्य | विलपनं च ५१५-५१९ | दीक्षां गृहीत्वा स्वयम्बुद्धमन्त्रिण ईशानकल्पे | दृढधर्मनाम्ना देवत्वेनोपपादः ५२०-५२१ पूर्वभवसम्बन्धाललिताङ्गं प्रति तस्याश्वासनम् ५२२-५२६ मृगयमाणेन मया 'तव प्रिया प्राप्ता' इति ललिताङ्गाय कथनम् धातकीखण्डे नन्दिग्रामे दरिदिनागिलनागनियोहे निर्नामिकाख्यया कन्याषट्कोपरि सुतारवेन जन्म ५२८-५४३ निर्नामिकया मोदके याचिते मातुस्तिरस्कारः, विषयः श्लोकाः रजु लारवा अम्बरतिलकपर्वते प्रेषणं च ५४४-५४७ भौलशिरसि केवलिनो युगन्धरमुनेर्दर्शनं, वन्दनं च ५४८-५५५ श्रीयुगन्धरकेवलिनो धर्मदेशना ५५६-५५८ मत्तोऽप्यधिकदुःखितः कोऽप्यस्तीति निर्नामिकया पृष्टे केवलिना चातुर्गतिकदुःखप्रतिपादनम् ५५९-५८५ हिंसा-ऽसत्या-ऽस्तेया-ऽब्रह्म-परिग्रहत्यागोपदेशः ५८६-५९१ सम्यक्त्वादानपूर्व गृहिव्रतान्यादाय निर्नामिकायाः । स्वगृहगमनं, विविधतपोविधानं च . ५९२-५९६ प्राप्तयौवनामपि तां न कोऽपि पर्यणेषित् तेनाऽधुना तत्रैव पर्वते युगन्धरमुनेरने गृहीतानशनां त्वं स्वरूपं दर्शय, ते पत्री भवेदिति निवेदनम् ५९७-५९९ तथैव कृते तस्याः स्वयम्प्रभात्वेनोत्पत्तिः अन्यदा स्वच्यवनचिह्वान्यालोक्य ललिताङ्गस्य क्वापि न रतिः, स्वयम्प्रभया सहालापश्च ६०१-६१८ इन्द्रादिष्टधर्मदेववचनात् नन्दीश्वरादितीर्थयात्रायां सप्रियस्य ललिताङ्गस्य गमनं, शाश्वतप्रतिमार्चनं च आयुषि क्षीणे ततश्च्युत्वा जम्बूद्वीपे पूर्व विदेहे पुष्कलावत्यां विजये लोहार्गलपुरे सुवर्णजवराज्ञो ॥२॥ ६१९-६२२ Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy