SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ४२७-४३१ ४३२ विषयः श्लोकाः विषयः श्लोकाः विषयासक्तं महाबलं वीक्ष्य तं प्रतिबोधयितुं सप्तमपृथ्वीगमनं श्रुत्वा तस्य प्रव्रज्याग्रहणं, -स्वयम्बुद्धमत्रिणो विमर्शः २८०-२९४ मुक्तिगमनं च आस्थानसभायामेव तस्मै धर्मोपदेशः २९५-३२३ दण्डकास्यपार्थिकस्य वृत्तान्तः | तत्र सम्भिन्नमतिमन्त्रिणः प्रत्युक्तिः, परलोका पुत्रादिपरिजनेषु स्वर्णरवादिधनेषु चात्यन्तासक्तिवशात् भावज्ञापनं च ३२४-३४५ दण्डकस्य मरणं, स्वकीये भाण्डा. स्वयम्बुद्धेन कृता युक्तिपुरस्सर परलोकस्य सिद्धिः ३४६-३७४ गारेऽजगरत्वेनावतारः बौद्धेन शतमतिमत्रिणा स्वमतस्य दृढीकरणम् ३७५-३७६ मणिमालिनाम्ना तस्य पुत्रेणाजगरविलोकनम् ४३६-४३८ स्वयम्बुद्धेन कृतः क्षणिकवादनिरासः ज्ञानिमुनिसकाशात् स्वपितुर्वृत्तान्तं ज्ञात्वा तस्य चतुर्थमत्रिणा मायावादग्ररूपणम् ३८४-३८९ धर्मश्रावणं, आयुःक्षये शुभध्यानादजगरस्य स्वयम्बुद्धेन कृतं युक्त्या तस्य खण्डनम् ३९०-३९४ देवत्वेनोत्पत्तिः ४३९-४४० सप्रशंसमनवसरोऽयं धर्मोपदेशस्येति राज्ञा कथनम् ३९५-३९९ पुत्रप्रेम्णा मणिमालिने दिव्यहारसमर्पणम् ४४॥ पुना राज्ञे 'धर्ममेवाश्रय' इति स्वयम्बुद्धस्य कथनम् ४०० अनवसरे धर्मप्रेरणायाः कारणज्ञापनम् ४४३-४४६ बाल्ये दृष्टस्य धर्मप्रभावाद् दिवंगतस्य अति 'धर्म समाचरेति महाबलराशे स्वयम्बुद्धमत्रिणः बलनाम्नः पितामहस्य वचनस्सारणम् ४०१-४०८ पुनर्निवेदनं, राज्ञा कृता तस्य प्रशंसा च ४४७-४४८ शाकस्य निर्दयस्य कुरुचन्द्रस्य मरणवेदना, अल्पायुः कथं धर्म सानोमीति महाबलस्य शङ्का ४४९ अधर्मप्रभावात् सप्तमनरकगमनं च ४०९-४१७ तत्पुत्रस्य हरिचन्द्रस्य राज्याभिषेकः, स्वयम्बुद्धेन निवेदितमेकदिनाङ्गीकृतप्रवज्याफलम् ४५०-४५१ धर्मे तत्परता च ४१८-४२२ स्वं पुत्रं राज्ये संस्थाप्य महाबलस्य दीक्षाङ्गीकरणं, शीलन्धरकेवलिपावे देशनाश्रवणं, तत्समय एव चतुर्विधाहारप्रत्याख्यानं च ४५२-४५८ स्वपितुर्गतिपृच्छा च ४२३-४२६ । द्वाविंशतिदिनानशनं विधाय समाधिना मृत्वा पञ्चमे Jain Education Internationa l For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy