________________
४२७-४३१
४३२
विषयः श्लोकाः विषयः
श्लोकाः विषयासक्तं महाबलं वीक्ष्य तं प्रतिबोधयितुं
सप्तमपृथ्वीगमनं श्रुत्वा तस्य प्रव्रज्याग्रहणं, -स्वयम्बुद्धमत्रिणो विमर्शः
२८०-२९४ मुक्तिगमनं च आस्थानसभायामेव तस्मै धर्मोपदेशः २९५-३२३ दण्डकास्यपार्थिकस्य वृत्तान्तः | तत्र सम्भिन्नमतिमन्त्रिणः प्रत्युक्तिः, परलोका
पुत्रादिपरिजनेषु स्वर्णरवादिधनेषु चात्यन्तासक्तिवशात् भावज्ञापनं च
३२४-३४५ दण्डकस्य मरणं, स्वकीये भाण्डा. स्वयम्बुद्धेन कृता युक्तिपुरस्सर परलोकस्य सिद्धिः ३४६-३७४ गारेऽजगरत्वेनावतारः बौद्धेन शतमतिमत्रिणा स्वमतस्य दृढीकरणम् ३७५-३७६ मणिमालिनाम्ना तस्य पुत्रेणाजगरविलोकनम् ४३६-४३८ स्वयम्बुद्धेन कृतः क्षणिकवादनिरासः
ज्ञानिमुनिसकाशात् स्वपितुर्वृत्तान्तं ज्ञात्वा तस्य चतुर्थमत्रिणा मायावादग्ररूपणम्
३८४-३८९ धर्मश्रावणं, आयुःक्षये शुभध्यानादजगरस्य स्वयम्बुद्धेन कृतं युक्त्या तस्य खण्डनम् ३९०-३९४
देवत्वेनोत्पत्तिः
४३९-४४० सप्रशंसमनवसरोऽयं धर्मोपदेशस्येति राज्ञा कथनम् ३९५-३९९ पुत्रप्रेम्णा मणिमालिने दिव्यहारसमर्पणम् ४४॥ पुना राज्ञे 'धर्ममेवाश्रय' इति स्वयम्बुद्धस्य कथनम् ४००
अनवसरे धर्मप्रेरणायाः कारणज्ञापनम् ४४३-४४६ बाल्ये दृष्टस्य धर्मप्रभावाद् दिवंगतस्य अति
'धर्म समाचरेति महाबलराशे स्वयम्बुद्धमत्रिणः बलनाम्नः पितामहस्य वचनस्सारणम्
४०१-४०८
पुनर्निवेदनं, राज्ञा कृता तस्य प्रशंसा च ४४७-४४८ शाकस्य निर्दयस्य कुरुचन्द्रस्य मरणवेदना,
अल्पायुः कथं धर्म सानोमीति महाबलस्य शङ्का ४४९ अधर्मप्रभावात् सप्तमनरकगमनं च
४०९-४१७ तत्पुत्रस्य हरिचन्द्रस्य राज्याभिषेकः,
स्वयम्बुद्धेन निवेदितमेकदिनाङ्गीकृतप्रवज्याफलम् ४५०-४५१ धर्मे तत्परता च
४१८-४२२ स्वं पुत्रं राज्ये संस्थाप्य महाबलस्य दीक्षाङ्गीकरणं, शीलन्धरकेवलिपावे देशनाश्रवणं,
तत्समय एव चतुर्विधाहारप्रत्याख्यानं च ४५२-४५८ स्वपितुर्गतिपृच्छा च
४२३-४२६ । द्वाविंशतिदिनानशनं विधाय समाधिना मृत्वा पञ्चमे
Jain Education Internationa
l
For Private & Personal use only
www.jainelibrary.org