SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विषयः त्रिषष्टिशलाकापुरुषचरिते ॥१॥ विषयः श्लोकाः तत्रादौ धर्मस्य प्रभावः १४६-१५१ दान-शील-तपो-भावभेदाद् धर्मस्य चातुर्विध्यम् १५२ |तन्त्र दानधर्मस्य ज्ञाना-ऽभय-धर्मोपग्रहभेदात् वैविध्यम् १५३ ज्ञानदानस्य महिमा १५४-१५६ अभयदानवर्णने स्थावर-वसभेदेन जीवस्य द्वैविध्यम् १५८ पर्याप्तिषदकापञ्चनम् पृथ्वी-जल-तेजो-वायु-वनस्पतिसंज्ञानां सूक्ष्म-बादरैकेन्द्रियजीवानां स्वरूपम् १६१-१६२ द्वि-त्रि-चतु:-पञ्चेन्द्रियभेदभिन्नानां बसानां परिचयः१६३-१६८ | अभयदानमाहात्म्यम् १६९-१७४ दायक-ग्राहक-देय-काल-भावभेदेन धर्मोपग्रहदानस्य पञ्चविधता १७५-१८६ शीलधर्मवर्णनम् १८७ तत्र श्रावकाणां द्वादश व्रतानि १८८-१९४ सर्वविरतिस्वरूपम् १९५-१९६ तपोमाहात्म्यवर्णनम् १९० तस्य बाह्याभ्यन्तरभेदाद् द्वैविध्यम्, पुनरेकैकस्य षदषड्भेदाः १९८-१९९ भावनास्वरूपम्, श्लोकाः प्रथमपर्वणो देशनां श्रुत्वा धनस्य स्वस्थानागमनम् २०१-२०३ विषयानुमङ्गलपाठकनिवेदितं प्रातःकालस्य शरदश्च सादृश्यम् २०४-२०७18क्रमाणका। शरहतुवर्णनम् २०८-२७| प्रयाणभेरीवादनं, समुत्तीर्णायामटव्यां धनम नुज्ञाप्य सूरीणामन्यत्र विहारः, धनस्य वसन्तपुरप्रापणं च २१८-२२३ तत्र भाण्डानि विक्रीय प्रतिभाण्डानि चादाय धनस्य सार्थस्य च स्वपुरे प्रत्यागमः २२४-२२५ आयुःपूणे द्वितीये भवे उत्तरकुरुषु युम्मिधर्मेणोत्पत्तिः २२६-२२७ युगलिकस्वरूपवर्णनम् २२८-२३०० दशविधकल्पवृक्षवर्णनम् २३१-२३६ ततो विपद्य तृतीये भवे सौधमें देवो जातः २३७-२३८ अपरविदेहे गन्धिलावत्यां विजये गन्धसमृद्धकपुरे चतुर्थे भवे शतबलराज्ञश्चन्द्रकान्तायां भार्यायां पुत्रत्वेनोत्पत्तिः २३९-२४१ 'महाबल' इति नामकरणं, यौवने विनयवतीपरिणयनं च २४२-२४९ शतबलराज्ञो वैराग्यम् २५०-२६४ महाबलं राज्ये निवेश्य तस्य संयमग्रहणम् २६५-२७९ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy