SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ त्रि.अ. १ Jain Education International त्रिषष्टिशलाकापुरुषचरितस्य प्रथमपर्वणः विस्तरतो विषयानुक्रमणिका । प्रथमः सर्गः । विषयः चतुर्विंशतितीर्थकृतां नामग्राहं स्तुतयः त्रिषष्टिशलाकापुरुषाः आदौ श्री ऋषभप्रभोश्वरित्रस्योपक्रमः तत्र प्रथमं धनसार्थवाहभवस्यारम्भः जम्बूद्वीपस्य वर्णनम् श्लोकाः १-२६ २७-२९ ३० ३१ ३१-३३ ३६-४३ ४४ ४५-५० ५१ क्षितिप्रतिष्ठितनगरे धनसार्थवाहः, तस्यर्द्धिवर्णनं च धनस्य वसन्तपुरपत्तने गमनाभिलाषः क्षितिप्रतिष्ठितनगरे प्रस्थानभेरीवादनम् अत्रान्तरे श्रीधर्मघोषसूरीणां समागमनम् सूरिं दृष्ट्वा धनस्य सविनयं समागमनकारणपृच्छा, सूरेः प्रत्युत्तरश्च अत्रान्तरे ढौ कितपताम्रफलानि दृष्ट्वा 'अमूनि फलानि गृहीतानुगृह्णीत च माम्' इति सूरिभ्यो धनस्य विज्ञप्तिः X सूरिभिर्निरूपितां साधुचयां निशम्य धनेन कृता सूरीणां प्रशंसा ५२-५४ ५५ विषयः धनस्य वसन्तपुरं प्रति प्रयाणं, सार्थशोभावर्णनं च मार्गे समायातग्रीष्म वर्ष वर्णनम् मार्गे चिकत्वं प्रेक्ष्य धनस्याटव्यां निवासः, धर्मघोषसूरिवराणामपि तत्रैव स्थितिः धनस्योपालम्भः सार्थस्य, विशेषतः सूरीणां दौःस्थ्यमवलोक्य उपालम्भं श्रुत्वा च धनस्य पश्चात्तापः प्रातरुपाश्रये समागत्य धर्मघोषसूरीणां साधूनां च दर्शनम् सूरीन्द्रमभिवन्द्य स्वापराधक्षामणं, सूरिभिः साम्यवनं च सूरसमीपे धनस्य साग्रहं भिक्षार्थमभ्यर्थना, साधुद्वितयप्रेषणं, साधुभ्यो घृतस्य दानं च दानप्रभावाद् धनस्य सम्यक् वप्राप्तिः रजन्यां पुनः सूरिसन्निधौ धनस्य गमनं, सूरीणामुपदेशश्च ६०-६२ For Private & Personal Use Only श्लोकाः ६३-७९ ८०-९९ १००-१०२ १०३-१०९ ११०-११६ ३१७-१२४ १२५-१३४ १३६-१४१ १४२-१४३ १४४-१४५ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy