SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१५६॥ SCREDUCAUGUSUM अवग्रहः। एवं निषिद्धो भोगेषु, स्वामिना भरतेश्वरः। भृयो विचिन्तयामास, सानुतापेन चेतसा ॥ १९७॥ प्रथमं पर्व यदि तावदमी त्यक्तसङ्गा भोगान् न भुञ्जते । तथापि तावदाहारं, भोक्ष्यन्ते प्राणधारणम् ॥ १९८॥18 एवं विचिन्त्य शकटशतैः पञ्चभिरुच्चकैः । आनाय्याऽऽहारमनुजान, न्यमन्त्रयत् स पूर्ववत् ॥ १९९॥ सर्गः खामी भूयोऽप्युवाचैवमन्नादि भरतेश्वर ! । आधाकर्माऽऽहृतं जातु, यतीनां न हि कल्पते ॥२०॥ 1 ऋषभजिनएवं निराकृतो भूयोऽप्यकृताकारितेन सः । अनेनाऽऽमत्रयाञ्चके, शोभते सर्वमार्जवे ।। २०१॥ भरतचक्रिराजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते । एवं भूयो निराचक्रे, चक्रभृद् धर्मचक्रिणा ॥ २०२ ॥ चरितम् । स्वामिना प्रतिषिद्धोऽस्मि, सर्वथेति महीयसा । अद्यताऽनुतापेन, राहुणेव निशाकरः ॥ २०३॥ उपलक्ष्य विलक्षत्वं, सहस्राक्षः क्षमापतेः । पप्रच्छ स्वामिनमिति, कतिधा स्यादवग्रहः ॥२०४॥ स्वाम्यपि व्याजहारैवं, पञ्चधा स्यादवग्रहः । इन्द्रचक्रिनृपागारिसाधुसम्बन्धिभेदतः ॥ २०५॥ उत्तरेणोत्तरेणैषां, पूर्वः पूर्वः प्रवाध्यते । विधिः परोक्तो बलवान , यत पूर्वोक्तपरोक्तयोः॥२०६॥ शकोऽप्यूचेऽवग्रहे मे, साधवो विहरन्ति ये । तदमीयां मया देवानुजज्ञेऽवग्रहो निजः ॥२०७॥ इत्युदित्वा स्वामिपादान , वन्दित्वाऽवस्थिते हेरौ । एवं सञ्चिन्तयामास, भूयोऽपि भरतेश्वरः॥२०८॥ एभिर्मदीयं मुनिभिर्यद्यप्यन्नादि नाऽऽदृतम् । अवग्रहानुज्ञयाऽद्य, कृतार्थः स्यां तथाऽप्यहम् ॥२०९ ॥ सम्प्रधार्येति हृदये, हृदयालुर्महीपतिः । शक्रवत् खामिपादाग्रेऽन्वज्ञासीत् स्वमवग्रहम् ॥ २१ ॥ ॥१५६॥ सब्रह्मचारिणमिवेत्यपृच्छद् वासवं च सः । मया कि कार्यममुना, भक्तपानादिनाऽधुना? ॥ २११ ॥ १ पश्चात्तापसहितेन । २ सरलत्वे ।३ तीर्थकरेण । ४ इन्द्रः। ५ इन्द्रे । MSMSK Jain Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy