________________
इन्द्रस्य रूपम्।
गुणोत्तरेभ्यो दातव्यमिति शक्रेण भाषिते । एवं स दध्यौ मम के, विना साधून गुणोत्तराः ॥२१२॥ आ:! ज्ञातमथवा सन्ति, विरताविरताः खलु । गुणोत्तराः श्रावका मे, तेभ्यो देयमिदं मया ॥२१३॥ __ कर्त्तव्यं तच्च निश्चित्य, चक्रवर्ती दिवस्पतेः । भाखदाकृतिक रूपं, दृष्ट्वा पप्रच्छ विस्मितः॥२१४ ॥ किमीशेन रूपेण, यूयं स्वर्गेऽपि तिष्ठथ ? । रूपान्तरेण यदि वा, कामरूपा हि नाकिनः ॥ २१५॥ देवराजोऽब्रवीद् राजन्निदं रूपं न तत्र नः । यत् तत्र रूपं तन्मत्यैनं द्रष्टुमपि पार्यते ॥ २१६ ॥ भरतः पुनरप्यूचे, सहस्राक्ष ! ममोच्चकैः । यौष्माकीणस्य रूपस्य, दर्शने तस्य कौतुकम् ॥ २१७॥ तस्या दिव्याकृतेः स्वस्था, दर्शनेन दिवस्पते । परिप्रीणय मे चक्षुश्चकोरमिव चन्द्रमाः ॥ २१८ ॥ त्वं पुमानुत्तमोऽसीति, मा तेऽभूत् प्रणयो मुधा । तदेकमङ्गावयवं, दर्शयिष्यामि भूपते ! ॥ २१९॥ इत्युदीर्य शुनासीरो, योग्यालङ्कारशालिनीम् । स्वाङ्गली दर्शयामास, जगद्वेश्मैकदीपिकाम् ॥ २२०॥ पार्वणेन्दुमिवोदन्वान् , विकसद्भासुरद्युतिम् । तां महेन्द्राङ्गुली दृष्ट्वा, मुमुदे मेदिनीपतिः ॥ २२१ ।। भगवन्तं प्रणम्याऽथ, राजानमनुमान्य च । शतमन्युस्तिरोऽधत्त, सन्ध्याभ्रमिव तत्क्षणात् ॥ २२२ ॥
खामिनं प्रणिपत्याऽथ, चक्रवर्त्यपि शक्रवत् । कृत्यानि चिन्तयंश्चित्ते, विनीतां नगरीं ययौ ॥२२३॥ शक्राङ्गुली न्यस्य रानी, भरतोष्टाह्निका व्यधात । भक्तौ स्नेहेऽपि च सतां, कर्त्तव्यं तुल्यमेव हि ॥२२४॥ इन्द्रस्तम्भं समुत्तभ्य, ततः प्रभृति सर्वतः । इन्द्रोत्सवः समारब्धो, लोकैरद्यापि वर्तते ॥ २२५॥ विजहार ततोऽन्यत्राअष्टापदाद् भगवानपि । भव्याजबोधकृत क्षेत्रात्, क्षेत्रान्तरमिवार्यमा ॥२२६ ॥ प्रार्थना। २ इन्द्रः।
त्रिषष्टि. २७
Jan Education Internationa
For Private & Personal use only
www.jainelibrary.org.