SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१५७॥ सर्गः ऋषभजिनभरतचक्रिचरितम् । भरतोऽथ समाहूय, श्रावकानभ्यधादिदम् । गृहे मदीये भोक्तव्यं, युष्माभिः प्रतिवासरम् ॥ २२७॥ कृष्यादि न विधातव्यं, किन्तु स्वाध्यायतत्परैः । अपूर्वज्ञानग्रहणं, कुर्वाणैः स्थेयमन्वहम् ॥ २२८॥ भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते मीस्तस्मान्मा हन मा हन ॥ २२९॥ प्रतिपद्य तथा ते तु, भुञ्जते स तदोकसि । तथा च तद् वचः पेठुः, स्वाध्यायमिव तत्पराः॥२३०॥ रतिमन्नो देव इव, नृदेवोऽपि प्रमद्वरः। तच्छब्दाकर्णनादेव, किश्चिदेवं व्यचिन्तयत् ॥ २३१॥ जितोऽसि केन? हुं ज्ञातं, कषायैर्वधते च भीः । कुतो मे तेभ्य एवेति, मा हन्यां प्राणिनस्ततः॥२३२॥ एवं च सारयन्त्येते, नित्यमेव विवेकिनः । अहो ! मम प्रमादित्वमहो ! विषयलुब्धता ॥ २३३ ॥ औदासीन्यमहो! धर्मेऽप्यहो! संसाररागिता । अहो ! महापुरुषतोचिताचारविपर्ययः ॥२३४॥ अनया चिन्तया धर्मध्यानं प्रावर्त्तत क्षणम् । गङ्गाप्रवाहः क्षाराब्धाविव तस्मिन् प्रमादिनि ॥२३५॥ भूयोऽपि भूपः शब्दादिष्विन्द्रियार्थेष्वसज्यत । कर्म भोगफलं कोऽपि, नाऽन्यथा कर्तुमीश्वरः ॥२३६॥ सूदाध्यक्षस्थाऽन्येधुरेवं व्यज्ञपि भूपतिः । श्रावकोऽश्रावको वापि, भूयस्त्वानोपलक्ष्यते ॥ २३७ ॥ आदिशद् भरतः सूदान् , श्राद्धा यूयमपि स्थ यत् । परीक्षापूर्वकं देयमतः प्रभृति भोजनम् ।। २३८ ॥ को भवान् ? श्रावकोऽहं, तद्वतानि कति? शंस नः। तानि न श्रावकाणां स्युः, किन्त्वस्माकं सदापि हि ॥२३९॥ अणुव्रतानि पश्चाऽथ, सप्त शिक्षावतानि च । एवं परीक्षानियंढास्तैस्तेऽदर्यन्त भूपतेः ॥२४॥ ज्ञानदर्शनचारित्रलिङ्गं रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या, विदधे शुद्धिलक्षणम् ॥ २४१॥ १ पाचकाधिपतिभिः । २ तिर्यकक्षावलम्बी हारभेदः । * काकण्या खंता ॥ भरतेन श्रावकेभ्यो भोजनदानम् ॥१५७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy