SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१५२॥ सर्गः ऋषभजिन| भरतचक्रिचरितम् । शृङ्गाग्रभागविश्रान्तविद्याधरमृगीदृशाम् । वैताब्यक्षुद्रहिमवद्विस्मारणभवान्तरम् ॥ ८४ ॥ आदर्शमिव रोदस्योर्दिशां हासमिवाऽसमम् । ग्रहनक्षत्रनिर्माणमृत्स्नास्थलमिवाऽक्षयम् ॥ ८५॥ मध्यभागसमासीनक्रीडाश्रान्तकुरङ्गकैः । शिखरदर्शितानेकमृगलाञ्छनविभ्रमम् ॥ ८६ ॥ आमुक्तामलसंव्यानमिव निर्झरपतिभिः । उत्पताकमिवोदञ्चदर्ककान्तोपलांशुभिः ॥ ८७॥ तुङ्गनिर्मलशृङ्गाग्रसङ्कान्तेन विवस्वता । मुग्धसिद्धपुरन्ध्रीणां, दत्तोदयगिरिभ्रमम् ॥ ८८॥ अत्यापत्रबहलैः, सन्ततच्छायमतिपैः । मयूरपत्ररचितैरातपत्रैरिवोरुभिः ॥ ८९॥ खेचरीभिाल्यमानेष्वेणपोतेषु कौतुकात् । उत्प्रस्रवमृगीक्षीरसिच्यमानलतावनम् ॥९॥ कदलीपत्रसंव्यानशबरीलास्समीक्षितुम् । श्रेणीकृताक्षिपत्राभिः, सुरस्त्रीभिरधिष्ठितम् ॥ ९१ ॥ रतश्रान्तोरगीपीतदरिद्रितवनानिलम् । वनानिलनटक्रीडाप्रनर्त्तितलतावनम् ॥ ९२ ॥ किन्नरस्त्रीरतारम्भमन्दिरीभूतकन्दरम् । अप्सरोमजनभरोत्तरङ्गितसरोजलम् ॥ ९३ ॥ शाराद्यूतपरैः क्वापि, पानगोष्ठीरतैः क्वचित् । क्वचनाऽऽबद्धपणितैर्यक्षस्तुमुलितोदरम् ॥ ९४ ॥ क्वचिच्छवरनारीभिः, किन्नरीभिः क्वचित् पुनः । क्वचिद् विद्याधरस्त्रीभिः, क्रीडाप्रक्रान्तगीतिकम् ॥१५॥ पक्चद्राक्षाफलोन्मत्तशुकैः क्वाऽपि कृतारवम् । क्वाऽपि चूताङ्कुरोन्मत्तपिकोदाहितपञ्चमम् ॥ ९६॥ क्वचिन्नवविसावादमत्तहंसखरोद्धरम् । सरित्तटोन्मदक्रौञ्चक्रेङ्कारमुखरं क्वचित् ॥९७ ॥ क्वाऽप्यासन्नघनोन्माद्यत्केकिकेकारवाकुलम् । क्वचित् सरस्परिसरत्सारसखरसुन्दरम् ॥ ९८॥ १ द्यावाभूम्योः। २ सूर्येण । ३ वृक्षैः । ४ मृगशिशुषु । ५ पाशफलकद्यूतपरैः। ६ कोलाहलीकृतमध्यम् । अष्टापदः। ॥१५२॥ Jain Education Internation For Private & Personal use only www.jamelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy