SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरित ॥ ४७ ॥ Jain Education Internationa अत्रान्तरे महाघोषाघण्टानादप्रबोधितैः । अष्टाविंशतिविमानलक्षवास्यमरैर्वृतः ॥ ४३१ ॥ ऐशानकल्पाधिपतिः शूलभृद् वृषवाहनः । पुष्पकाभियोग्यकृते, विमाने पुष्पके स्थितः ॥ ४३२ ॥ दक्षिणेनैशान कल्पमुत्तीर्णस्तिर्यगध्वना । अधिनन्दीश्वरमुदक्पूर्वे रतिकराचले ॥ ४३३ ॥ विमानमुपसंहृत्य, सौधर्मेन्द्र इव द्रुतम् । आगात् सुमेरुशिरसि, भक्त्या भगवदन्तिकम् ॥ ४३४ ॥ विमानद्वादशलक्षीवासिभित्रिदशैर्वृतः । सनत्कुमारः सुमनोविमानस्थः स चाऽऽययौ ।। ४३५ ॥ विमानलक्षाष्टक जैर्महेन्द्रोऽप्यन्वितः सुरैः । श्रीवत्सेन विमानेन, मनसेवाऽऽययौ द्रुतम् ॥ ४३६ ॥ चतुर्विमानलक्षस्यैर्वृतो ब्रह्माऽपि नाकिमिः । नन्द्यावर्तविमानेन, स्वामिनोऽभ्यर्णमाययौ ॥ ४३७ ॥ आगाद् विमानपञ्चाशत्सहस्रीवासिभिः सुरैः । कामगवविमानेन, लान्तकोऽपि जिनान्तिकम् ॥ ४३८ ॥ चत्वारिंशत्सहस्राणां विमानानां सुरैर्वृतः । प्रीतिगमविमानेन, शुक्रोऽगान्मेरुमूर्द्धनि ॥ ४३९ ॥ संहस्रारः सह सुरैः, षड्डिमानसहस्रजैः । मनोरमविमानेनाऽऽययावुपजिनेश्वरम् ॥ ४४० ॥ विमलेन विमानेनाऽनंत-प्राणतवासवः । चतुर्विमानशतजैः सुरैः सह समाययौ ॥ ४४१ ॥ आरणाच्युतराजोऽपि विमानत्रिशतीसुरैः । तत्राऽऽगात् सर्वतोभद्र विमानेनाऽतिरंहसा ॥ ४४२ ॥ रत्नप्रभाया मेदिन्या, बाहल्यान्तर्निवासिनाम् । भवनव्यन्तरेन्द्राणामासनान्यचलंस्तदा ॥ ४४३ ॥ पुर्यां चमरचश्चायां सुधर्मायां च पर्षदि । सिंहासने च चमरे, निषण्ण मरासुरः ॥ ४४४ ॥ जिनजन्मावर्ज्ञात्वा, लोकज्ञप्यै द्रुमेण च । पच्यनीकाधिपेनौघस्वरां घण्टामवादयत् ||४४५ ॥ For Private & Personal Use Only प्रथमं पर्व द्वितीयः सर्गः ऋषभ चरितम् । चतुःषष्टिरिन्द्राः ॥ ॥ ४७ ॥ www.jainelibrary.org
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy