________________
त्रिषष्टिशलाका
पुरुषचरित
॥ ४७ ॥
Jain Education Internationa
अत्रान्तरे महाघोषाघण्टानादप्रबोधितैः । अष्टाविंशतिविमानलक्षवास्यमरैर्वृतः ॥ ४३१ ॥ ऐशानकल्पाधिपतिः शूलभृद् वृषवाहनः । पुष्पकाभियोग्यकृते, विमाने पुष्पके स्थितः ॥ ४३२ ॥ दक्षिणेनैशान कल्पमुत्तीर्णस्तिर्यगध्वना । अधिनन्दीश्वरमुदक्पूर्वे रतिकराचले ॥ ४३३ ॥ विमानमुपसंहृत्य, सौधर्मेन्द्र इव द्रुतम् । आगात् सुमेरुशिरसि, भक्त्या भगवदन्तिकम् ॥ ४३४ ॥ विमानद्वादशलक्षीवासिभित्रिदशैर्वृतः । सनत्कुमारः सुमनोविमानस्थः स चाऽऽययौ ।। ४३५ ॥ विमानलक्षाष्टक जैर्महेन्द्रोऽप्यन्वितः सुरैः । श्रीवत्सेन विमानेन, मनसेवाऽऽययौ द्रुतम् ॥ ४३६ ॥ चतुर्विमानलक्षस्यैर्वृतो ब्रह्माऽपि नाकिमिः । नन्द्यावर्तविमानेन, स्वामिनोऽभ्यर्णमाययौ ॥ ४३७ ॥ आगाद् विमानपञ्चाशत्सहस्रीवासिभिः सुरैः । कामगवविमानेन, लान्तकोऽपि जिनान्तिकम् ॥ ४३८ ॥ चत्वारिंशत्सहस्राणां विमानानां सुरैर्वृतः । प्रीतिगमविमानेन, शुक्रोऽगान्मेरुमूर्द्धनि ॥ ४३९ ॥ संहस्रारः सह सुरैः, षड्डिमानसहस्रजैः । मनोरमविमानेनाऽऽययावुपजिनेश्वरम् ॥ ४४० ॥ विमलेन विमानेनाऽनंत-प्राणतवासवः । चतुर्विमानशतजैः सुरैः सह समाययौ ॥ ४४१ ॥ आरणाच्युतराजोऽपि विमानत्रिशतीसुरैः । तत्राऽऽगात् सर्वतोभद्र विमानेनाऽतिरंहसा ॥ ४४२ ॥
रत्नप्रभाया मेदिन्या, बाहल्यान्तर्निवासिनाम् । भवनव्यन्तरेन्द्राणामासनान्यचलंस्तदा ॥ ४४३ ॥ पुर्यां चमरचश्चायां सुधर्मायां च पर्षदि । सिंहासने च चमरे, निषण्ण मरासुरः ॥ ४४४ ॥ जिनजन्मावर्ज्ञात्वा, लोकज्ञप्यै द्रुमेण च । पच्यनीकाधिपेनौघस्वरां घण्टामवादयत् ||४४५ ॥
For Private & Personal Use Only
प्रथमं पर्व द्वितीयः सर्गः
ऋषभ
चरितम् ।
चतुःषष्टिरिन्द्राः ॥
॥ ४७ ॥
www.jainelibrary.org