________________
त्रिषष्टि. ११
Jain Education International
मिलल्लोकेक्षणश्रेणिजातजङ्गमतोरणः । तोरणद्वारि नन्वेष, जगत्रयवरो वरः || ८३७ ॥ ऊर्ध्वस्तिष्ठत्युत्तरीयाच्छादिताशेषविग्रहः । गङ्गातरङ्गान्तरितराजहंसयुवोपमः || ८३८ ॥ वातेनोद्वान्ति पुष्पाणि, चन्दनं च विशुष्यति । तद्वारि सुन्दरि ! चिरं, वरं मा घर मा धर ।। ८३९ ।। देवस्त्रीभिर्गीयमानेषूच्चकैर्धवलेष्विति । अर्घ त्रिजगदुर्ध्याय, ददावथ वराय सा ॥ ८४० ॥
[ षभिःकुलकम् ] - प्रारब्धधवलेवोच्चैः, क्वणद्भिर्भुजकङ्कणैः । मैथा चुचुम्ब बिम्बोष्ठी, त्रिर्भालं त्रिजगत्पत्तेः ।। ८४१ ।। सरावसम्पुटं साग्निं, हिमकर्परलीलया । पदा सपादुकेनाऽथ वामेनाऽदलयद् विभुः ॥ ८४२ ॥ ततस्तयाऽर्घदायिन्या, कण्ठे कौसुम्भवाससा । प्रक्षिप्तेनाऽऽकृष्यमाणो, ययौ मातृगृहं प्रभुः ॥ ८४३ || कन्देन मदनस्येव, मदनेनोपशोभितम् । वधूवरस्य हस्तेषु, हस्तसूत्रमबध्यत ॥ ८४४ ॥ अग्रतो मातृदेवीनामथोच्चैः काञ्चनासने । आसाञ्चक्रे प्रभुर्मेरुशिलायामिव केसरी ।। ८४५ ॥ शम्यश्वत्थत्वचौ पिष्ट्वा, हस्तालेपं ततः स्त्रियः । निदधुः कन्ययोः पाणौ, स्मरद्रोरिव दोहदम् ॥। ८४६ ॥ शुभलग्नोदये तूर्णमविर्हस्तस्ततः प्रभुः । हस्तालेपयुतौ हस्तौ हस्ताभ्यामग्रहीत् तयोः ॥ ८४७ ॥ हस्तसम्पुटमध्यस्थहस्तालेपान्तरूर्मिकाम् । चिक्षेप तत्र सुत्रामा, पल्वले शालिबीजवत् ।। ८४८ ।। ताभ्यामुभाभ्यामुभयहस्तात्ताभ्यां बभौ विभुः । शाखाद्वितयलग्नाभ्यां, लताभ्यामिव पादपः ।। ८४९ ॥ वधूवरदृशोऽन्योऽन्यं, तारामेलकपर्वणि । सरित्पतिसरित्तोयानीवाऽभिमुखमापतन् ।। ८५० ।। १] सन्धानेन । २ अव्याकुलः । ३ इन्द्रः ।
For Private & Personal Use Only
-
www.jainelibrary.org.