________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ७४ ॥
Jain Education Int
पुर्यर्जुनी वारुणीच, वैरिसंहारिणी तथा । कैलासवारुणी विद्युद्दीप्तं किलिंकिलं तथा ॥ १९७॥ चारुचूडामणिचैव चन्द्रभाभूषणं तथा । वंशवत् कुसुमैचूल, हंसगर्भ च मेधकम् ॥ १९८ ॥ शङ्करं लक्ष्मैिहर्म्य च, चामैरं विलं तथा । असुमैत्कृतं च शिवमन्दिरं वसुमत्यपि ॥ १९९॥ सर्वसिद्धेस्तुतं चैव सर्वशत्रुश्रूयं तथा । केतुमालाङ्कनैगरमिन्द्रकान्ताभिधं ततः ॥ २०० ॥ महानन्दनाशोकं च वीतशोकं विशोकैकम् । सुखालोका - ऽलकैतिलक-नभस्तिकान्यपि २०१ मन्दिरं कुमुदकुन्दं, ततो गगनैवल्लभम् । युवतीतिलकसंज्ञमवनीतिलकं ततः ॥ २०२ ॥ सगैन्धर्व मुक्तहारं, ततोऽनिमिषैविष्टपम् । अग्निज्वाला गुरुज्वाला, श्रीनिकेतैपुरं तथा ।। २०३ ॥ ततो जयश्रीनिवास, रत्नकुलिशपत्तनम् । वसिष्ठाश्रयं द्रविणैजयं चाज्य सभट्रैकम् ॥ २०४ ॥ भद्राशयपुरं तस्मात्, फेनशिखरमप्यथ । गोक्षीरवैरशिखराभिधानं तदनन्तरम् ॥ २०५ ॥ वैर्यक्षो भशिखरकं, गिरिशिखरकं ततः । धरणीवारणीसंज्ञ, सुदर्शनपुरं ततः ॥ २०६ ॥ दुर्ग दुर्धर - माहेन्द्रे, विजयं च सुगन्धिनी । सुरतैनागरपुरं, ततो रत्नर्पुराभिधम् ॥ २०७ ॥ एषां प्रधानभूतं तु, पुरं गगनवल्लभम् । विनमिः स्वयमध्यष्ठाद्, धरणेन्द्रमधिष्ठितः ॥ २०८ ॥
तेच विद्याधरश्रेण्यौ, शुशुभाते महर्द्धिके । ऊर्ध्वस्थव्यन्तरश्रेण्याविवाऽधः प्रतिबिम्बिते ॥ २०९ ॥ ग्रामाननेकशः कृत्वा, तौ शाखानगराणि च । स्थापयामासतुः स्थानौचित्याञ्जनपदानपि ।। २१० ।। यस्माद् यस्माजनपदान्नीत्वा तत्राऽऽहिता नराः । तत्संज्ञयैव तत्राऽपि ताभ्यां जनपदाः कृताः ।। २११ ॥ तेष्वथो नम - विनमी, पुरेष्वधिसभं विभुम् । स्थापयामासतुर्नाभिनन्दनं मनसीव तौ ॥ २१२ ॥
For Private & Personal Use Only
प्रथमं पर्व तृतीयः सर्गः
ऋषभ
चरितम् ।
वैताये विद्याधराणां नगराणि ।
॥ ७४ ॥
www.jainelibrary.org.