________________
वाहयन्तो मुहुर्वाहान् , वाह्याल्यां ते महौजसः । विभराश्चक्रिरेऽनेकरूपरेवन्तविभ्रमम् ॥ ७९८ ॥ कलाभ्यासे कलाचार्योऽभूत् तेषां साक्षिमात्रकः । प्रादुर्भवन्ति महतां, स्वयमेव यतो गुणाः ॥ ७९९ ॥ शैलानपि शिलातोलं, तेषां तोलयतां भुजैः । अपूर्यत बलक्रीडा, न केनापि मनागपि ॥ ८००॥
अथ लोकान्तिकैर्देवैरन्तिकीभूय भूपतिः । वज्रसेनो व्यज्ञपीदं, स्वामिस्तीर्थ प्रवर्त्तय ।। ८०१॥ ,वज्रसेनस्ततो वज्रनाभं वज्रिसमौजसम् । राज्ये निवेशयामास, स्वमिवाऽपरमृर्तितः ॥ ८०२॥ सांवत्सरिकदानेन, प्रीणयामास मेदिनीम् । अम्भोधर इवाऽम्भोभिर्वज्रसेननृपस्ततः ।। ८०३ ॥ देवासुरनृदेवैश्च, कृतनिष्क्रमणोत्सवः । गत्वोद्यानमलञ्चके, स व्योमेव हिमद्युतिः ॥ ८०४ ॥ खयम्बुद्धः स भगवांस्तत्र दीक्षामुपाददे । उदपद्यत च ज्ञानं, मनःपर्ययसंज्ञकम् ।। ८०५॥ आत्मारामः साम्यधनो, निर्ममो निष्परिग्रहः । प्रावर्त्तत विहाँ क्ष्मां, स नानाभिग्रहः प्रभुः ॥ ८०६ ॥ __ भ्रातृभ्यो वज्रनाभोपि, प्रत्येक विषयान् ददौ । लोकपालैरिवेन्द्रोऽभात् , स च तैर्नित्यसेवकैः॥८०७॥ क्षत्ताऽभूत् तस्य सुयशा, अरुणस्तरणेरिव । आत्मानुरूपः कर्त्तव्यः, सारथिर्हि महारथैः ॥८०८॥ उत्पेदे वज्रसेनस्य, घातिकर्ममलक्षयात् । उयोतो दर्पणस्येव, केवलज्ञानमुज्वलम् ।। ८०९ ॥
तदा च वज्रनाभस्य, प्रविवेश महीपतेः । चक्रमायुधशालायामधरीकृतभास्करम् ॥ ८१०॥ त्रयोदश च रत्नानि, तस्याऽऽसन्नपराण्यपि । सम्पद्धि पुण्यमानेनाऽम्भोमानेनेव पमिनी ॥ ८११ ॥ नवापि निधयस्तस्याऽभवन् सेवाविधायिनः । आकृष्टाः प्रबलैः पुण्यैर्गन्धैरिव मधुव्रताः॥ ८१२ ॥ १ सूर्यपुत्रः । २ चन्द्रः । ३ देशान् । ४ सारथिः ।
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org