________________
त्रिषष्टिशलाका
पुरुषचरिते
सर्गः
॥२८॥
शाणैरिव तपोभिस्ते, तूर्यषष्ठाष्टमादिभिः । चारित्ररत्नं विदधुर्निर्मलं निर्मलादपि ॥ ७८३ ॥
प्रथमं पर्व अपीडयन्तो दातारं, प्राणधारणकारणात् । पारणे जगृहुर्भिक्षां, ते मधुव्रतवृत्तयः ॥ ७८४ ॥
प्रथमः अवलम्बितधैर्यास्ते, क्षुत्पिपासातपादिकान् । परीषहान् सहन्ते स्म, ग्रहारान् सुभटा इव ॥ ७८५ ॥ सेनाङ्गानीव चत्वारि, मोहराजस्य सर्वतः । चतुरोऽपि कषायांस्ते, जिग्युरस्त्रैः क्षमादिमिः ॥ ७८६ ॥
ऋषभकृत्वा संलेखनामादौ, द्रव्यतो भावतश्च ते । भेजिरेऽनशनं कर्मशैलनि शनाशनिम् ॥ ७८७ ॥
चरितम् । समाधिभाजस्ते पञ्चपरमेष्ठिनमस्क्रियाम् । सरन्तस्तत्यजुर्देह, न हि मोहो महात्मनाम् ॥ ७८८ ॥ षडपि द्वादशे कल्पेऽच्युतनामनि तेऽभवन् । शकसामानिकास्तादृग् , न सामान्यफलं तपः ॥ ७८९ ॥ दापर्वविचार आयुस्ते पूरयित्वा द्वाविंशतिं सागरोपमान् । ततोऽच्यवन्ताऽच्यवनं, न हि मोक्षं विना क्वचित् ॥ ७९० ॥ दशमो देव
भवः, जम्बूद्वीपाभिधे द्वीपे, विदेहेषु च पूर्वतः । विजये पुष्कलावत्यां, महाम्भोनिधिसन्निधौ ॥७९१॥
एकादशो नगर्या पुण्डरीकिण्यां, वज्रसेनस्य भूपतेः । धारिण्यां जज्ञिरे राज्यां, तेषु पञ्च क्रमात् सुताः ॥७९२॥ तत्र वैद्यस्य जीवोऽभृद्, वज्रनाभोभिधानतः । चतुर्दशमहास्वमसूचितः प्रथमः सुतः ॥ ७९३ ॥ राजपुत्रस्य जीवस्तु, द्वितीयो बाहुसंज्ञया । मत्रिपुत्रस्य जीवोऽपि, सुबाहुरिति नामतः॥ ७९४ ॥ नाम्ना पीठमहापीठौ, श्रेष्टिसार्थेशपुत्रयोः । जीवी जीवः केशवस्य, सुयशा राजपुत्रकः ॥ ७९५ ॥ सुयशाः शिश्रिये वज्रनाभं वाल्यात् प्रभृत्यपि । स्नेहः प्राग्भवसम्बद्धो, ह्यनुबध्नाति बन्धुताम् ॥७९६॥
॥२८॥ तेऽवर्द्धन्त क्रमाद् राजसूनवः सुयशाः स च । नरभावमिवापन्नाः, पडर्षधरपर्वताः ॥ ७९७ ॥ .
वज्रनाम
भवश्व।
ortant
Jain Education inte
For Private & Personal use only
www.jainelibrary.org.