________________
त्रिषष्टिशलाकापुरुषचरिते
RECE
प्रथमं पर्व पञ्चमः
सर्गः ऋषभजिन| भरतचक्रिचरितम् ।
॥१२५॥
सुरासुरनृपश्रीभिक्रद्धः सोऽस्माभिरागतैः । लजिष्यतेऽल्पविभवैरागमायेति नो वयम् ॥ १२४ ॥ पष्टिं वर्षसहस्राणि, परराज्यानि गृह्णतः । कनिष्ठराज्यग्रहणे, व्यग्रता तस्य कारणम् ॥ १२५ ॥ सौभ्रानं कारणं तस्य, यदि तत् प्राहिणोत् कथम् । भ्रातृणामेकशो दृतान् , राज्यसङ्घामकाम्यया ? ॥१२६॥ को भ्राता ज्यायसा सार्द्ध, लुब्धेनापि हि योत्स्यते । इति बुद्ध्या महासत्त्वाः, कनिष्ठास्तातमन्वगुः ॥१२७॥ तेषां च राज्यग्रहणेनापि त्वत्स्वामिनो ध्रुवम् । छलमन्वीक्षमाणस्य, प्रकटं बकचेष्टितम् ॥ १२८॥ असावसास्वपि स्नेह, तादृशं दर्शयन्नहो । प्रजिंघाय विशिष्टं त्वां, वाक्प्रपञ्चविचक्षणम् ॥ १२९ ॥ प्रव्रज्य भ्रातृभी राज्यदानाद् याऽकारि तस्य मुत् । आगतेन मया राज्यगृथ्नोः किं सा करिष्यते ॥१३०॥ वज्रादपि कठोरोऽहं, यत् स्वल्पविभवोऽपि सन् । तस्य ऋद्धिं न गृह्णामि, भ्रातृन्यक्कारकातरः ॥ १३१॥ स तु पुष्पादपि मृदुर्मायावी योऽनुजन्मनाम् । अवर्णवादभीरूणां, राज्यानि स्वयमाददे ॥१३२ ॥ निर्भया निर्भयेभ्योऽपि, कथं दूत! वयं ननु । भ्रातृराज्यानि गृहन्तं, यदुपेक्षामहे स्म तम् ? ॥ १३३ ॥ गुरौ प्रशस्यो विनयी, गुरुयदि गुरुभवेत् । गुरौ गुरुगुणहीने, विनयोऽपि त्रपास्पदम् ॥ १३४ ॥ गुरोरप्यवलिप्स्य, कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य, परित्यागो विधीयते ॥ १३५ ॥ तस्याऽऽच्छिन्नं किमश्वादि?, भग्नं वा नगरादिकम् ? । येनाऽविनयमस्माकं, सोढा सर्वसहो नृपः॥१३६॥ दुर्जनप्रतिकाराय, न तत्र प्रयतामहे । विमृश्यकारिणः सन्तः, किं दृष्यन्ते खलोक्तिभिः? ॥ १३७ ॥ इयत्कालं नाऽऽगताः मो, यतो हेतोः स किं ययौ । अनीहालक्षणः क्वाऽपि?, यामो येनाऽद्य चक्रिणम् ॥१३८॥
प्रेषयामास । २ राज्यलुब्धस्य । ३ भ्रातृतिरस्कारकातरः । ४ लज्जास्थानम् । ५ सावलेपस्य । ६ निःस्पृहालक्षणः ।
भरत-बाहुबलियुद्धम् ।
॥१२५॥
I
For Private & Personal use only
Jain Education International
www.jainelibrary.org.