________________
समवसरणम्।
व्यन्तराः वर्णमाणिक्यरत्नाश्मभिरुदंशुभिः । आत्मानमिव भक्त्या तद्, बबन्धुर्वसुधातलम् ॥ ४२४ ॥ तत्राऽधोमुखवृन्तानि, प्रोद्गतानीव भूतलात् । पञ्चवर्णानि पुष्पाणि, सुगन्धीन्यकिरंश्च ते ॥ ४२५॥ तोरणानि विचक्रुश्च, रत्नमाणिक्यकाञ्चनैः । चतसृष्वपि ते दिक्षु, तद्भूषाकण्ठिका इव ॥ ४२६ ॥ अन्योऽन्यदेहसङ्क्रान्तप्रतिविम्बर्बभासिरे । आलिङ्गिता इवाऽऽलीभिस्तत्रोच्चैः शालभर्जिकाः ॥ ४२७॥ स्निग्धेन्द्रनीलघटिता, मकरास्तेषु रेजिरे । पँणश्यन्मकरकेतुत्यक्तकेतुभ्रमप्रदाः॥ ४२८॥ भगवत्केवलज्ञानकल्याणभवया मुदा । हासा इव दिशां रेजुः, श्वेतच्छत्राणि तत्र च ॥ ४२९ ॥ ध्वजाश्च भ्रजिरे तत्र, भृदेव्याऽतिप्रमोदतः । उत्तम्भिता इव भुजाः, स्वयं नर्तितुकामया ॥ ४३०॥ तोरणानामधस्तेषां, वलिपट्टेष्विवोच्चकैः । मङ्गलस्याऽष्ट चिह्नानि, स्वस्तिकादीनि जज्ञिरे ॥ ४३१॥
तत्रोपरितनं वर्ष, विमानपतयो व्यधुः । रत्नमयं रत्नगिरेराहृतां मेखलामिव ॥ ४३२ ॥ नानामणिमयान्यासन् , कपिशीर्षाणि तत्र च । अंशुभिः सूत्रयन्ति यां, चित्रवर्णाशुकामिव ॥ ४३३ ॥ मध्यभागे पुनः खाङ्गज्योतिभिरिख पिण्डितैः । प्राकारं कनकैयॊतिष्पतयस्तत्र चक्रिरे ॥ ४३४ ॥ रविरचयामासुः, कपिशीर्षाणि तत्र च । सुरासुरवधूवक्ररत्नादर्शायितानि ते ॥ ४३५ ॥ रूप्यवप्रश्च भवनपतिभिस्तद्वहिष्कृतः । भक्तितो मण्डलीभूत, इव वैताट्यपर्वतः ॥ ४३६ ॥ तस्योपरि विशालानि, कपिशीर्षाणि जज्ञिरे । सौवर्णान्यम्बुजानीव, दिविषद्दीर्घिकाजले ॥ ४३७ ॥ भवनाधिपतिज्योतिष्पतिवैमानिकश्रियाम् । एकैककुण्डलेनेव, सा त्रिवप्रीकृता बभौ ॥४३८ ॥ १ पुष्पबन्धनस्थानानि । २ पुत्तलिकाः। * स्वामिप्रभाप्रणश्यन्मकरकेतुभ्रम सं ॥ ३ समवसरणभूमिः ।
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org.