SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। ८२ ।। Jain Education Internatio माणिक्यतोरणास्तत्र, पताकामालभारिणः । रश्मिजालैर्विरचितान्यपताका इवाऽभवन् ॥ ४३९ ॥ प्रतिवप्रं च चत्वारि, गोपुराणि चकाशिरे । चतुर्विधस्य धर्मस्य, क्रीडावातायना इव ॥ ४४० ॥ · इन्द्रनीलमणिस्तम्भावित धूमलतामुचः । द्वारे द्वारे धूपघट्योऽमुच्यन्त व्यन्तरामरैः ॥ ४४१ ॥ प्रतिद्वारं विचक्रे तैर्वापी काञ्चनपङ्कजा । समवसरणवप्र, इव द्वारचतुष्कभृत् ॥ ४४२ ॥ प्राकारस्य द्वितीयस्याऽन्तरे चोत्तरपूर्वतः । देवच्छन्दं विचक्रुस्ते, खामिविश्रामहेतवे ॥ ४४३ ॥ 1 तत्र प्रथमवप्रस्य, द्वास्थौ प्राग्द्वारि तस्थतुः । स्वर्णवर्णावुभयतो, वैमानिकदिवौकसौ ॥ ४४४ ॥ तस्यैव दक्षिणद्वारपार्श्वयोर्द्वारपालकौ । प्रतिबिम्बे इवाऽन्योऽन्यस्याऽस्थातां व्यन्तरौ सितौ ॥ ४४५ ॥ अभितः पश्चिमद्वारं, ज्योतिष्कौ द्वारपालकौ । रक्तवर्णौ वितष्ठाते, सायमिन्दुखी इव ॥ ४४६ ॥ तस्थतुश्च प्रतीहारावुत्तरद्वारपार्श्वयोः । भवनाधिपती कृष्णौ, मेघाविव समुन्नतौ ॥ ४४७ ॥ द्वितीयवप्रद्वारेषु, प्राक्क्रमेण चतुर्ष्वपि । सर्वा अप्यभयपाशाङ्कुशमुद्गरपाणयः ॥ ४४८ ॥ देव्यो जया च विजया, चाऽजिता चाऽपराजिता । तस्थुश्चन्द्राश्मशोणाश्मस्वर्णनीलत्विषः अन्त्यवप्रे प्रतिद्वारं, तस्थौ द्वास्थस्तु तुम्बुरुः । खद्वाङ्गी नृशिरः स्रग्वी, जटामुकुटमण्डितः ॥ ४५० ॥ मध्ये समवसरणं, चैत्यद्रुर्व्यन्तरैः कृतः । क्रोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् ॥ ४५१ ॥ तस्याऽधो विविधै रत्नैः, पीठं विदधिरे च ते । तस्योपरि च्छन्दकं चाप्रतिच्छन्दमणीमयम् ॥ ४५२ ॥ तन्मध्ये पूर्वदिग्भागे, रत्नसिंहासनं ततः । सपादपीठं ते चक्रुः, सारं सर्वश्रियामिव ॥ ४५३ ॥ १] श्वेतवर्णी । २ खाङ्गायुधधारी । ३ मुण्डमाली । ४ उच्छ्रयः । ५ अप्रतिममणिमयम् । क्रमात् ॥ For Private & Personal Use Only प्रथमं पर्व तृतीयः सर्गः ऋषभ चरितम् । समवसरणम् । ॥ ८२ ॥ www.jainelibrary.org.
SR No.600061
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_01
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages410
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy