________________
मरुदेवाया विलापः, तत्सान्त्वनं च।
BUSSRUSSISSASSIG
यस्त्वां स्तवीति यो द्वेष्टि, समस्त्वमुभयोस्तयोः । शुभाशुभं फलं किन्तु, भिन्नं चित्रीयते हि नः॥४८४॥ धुश्रियाऽपि न तोपो मे, नाथ! नाथाम्यदस्ततः । भगवन् ! भूयसी भूयात् , त्वयि भक्तिर्ममाऽक्षया ॥४८५॥ इत्यभिष्टुत्य नत्वा च, निषसाद कृताञ्जलिः । नारीनरनरदेवदेवानामग्रतो हरिः॥ ४८६ ॥
इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कतुं, मरुदेवां दिवामुखे ॥४८७॥ तनूजविरहोद्भूतैरश्रान्तरस्रवारिभिः । जातनीलिकया लुप्तलोचनाजां पितामहीम् ॥ ४८८ ॥ ज्येष्ठः पौत्रो नमत्येष, देवि! त्वत्पादपङ्कजे । स्वयं विज्ञपयन्नेवं, भरतः प्रणनाम ताम् ॥४८९।। [युग्मम् ] स्वामिनी मरुदेवापि, भरतायाऽऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युञ्जगार च ॥४९॥ मां त्वां महीं प्रजां लक्ष्मी, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो! ॥४९१॥ सूनोश्चन्द्रातपच्छायमातपत्रं क्व मूर्द्धनि ? । सर्वाङ्गसन्तापकरः, वेदानीं तपनातपः ॥ ४९२ ॥ सलीलगतिभिर्यानानं हस्त्यादिभिः क्व तत् ? । वत्सस्य पादचारित्वं, केदानीं पथिकोचितम् ? ॥४९३॥ क्व तद् वारवधृत्क्षिप्तचारुचामरवीजनम् ? । मत्सूनोः क्वाधुना दंशमशकाद्यैरुपद्रवः ॥ ४९४ ॥ क्व तद् देवसमानीतदिव्याहारोपजीवनम् ? । व भिक्षाभोजनं तस्याऽभोजनं वापि सम्प्रति ? ॥ ४९५॥ रत्नसिंहासनोत्सङ्गे, महर्द्धः क्व तदासनम् ? । मत्सूनोः खजिन इव, व निरासनताऽधुना ? ॥ ४९६ ॥ आरक्षरात्मरक्षश्च, रक्षिते व पुरे स्थितिः । सूनोः क्व वासः सिंहाहिदुःश्वापदपदे वने ? ॥ ४९७ ॥ क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसायनम् ? । सूनोः क्वोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ॥ ४९८॥ १ अश्रुजलैः। २ नेत्ररोगविशेषः । ३ गण्डकाख्यपशोः ।
Jain Education in
For Private & Personal use only
www.jainelibrary.org