________________
एकग्रामसभावाससुप्तपान्थजनोपमः । पुत्रमित्रकलत्रादिसङ्गमः सर्वदेहिनाम् ॥ ५५७ ॥ लक्षेषु चतुरशीतो, योनिषु भ्रमतामिह । अनन्तो दुःखसम्भारः, स्वकर्मपरिणामजः॥ ५५८ ।।
अथ निर्नामिकाऽवोचद् , भगवन्तं कृताञ्जलिः। तुल्योराज्ञि च रङ्केच, यत् त्वं विज्ञप्यसे ततः ॥५५९॥ संसारो दुःखसदनं, भगवद्भिः प्रकीर्तितः । अस्ति किं कश्चिदप्यत्र, मत्तोऽप्यधिकदुःखितः॥५६॥
भगवानप्युवाचैवं, दुःखं दुःखितमानिनि ! । भवत्याः कीदृशं भद्रे, दुःखितानपरान् शृणु ॥५६१॥ खकर्मपरिणामेनोत्पद्यन्ते नरकावनौ । भैदिकाछैदिकाः शीर्षच्छेद्याश्चाऽपि शरीरिणः ॥ ५६२ ॥ तिलपीडं निपीड्यन्ते, यत्रैस्तत्र हि केचन । दारुदारं च दार्यन्ते, क्रकचैः केपि दारुणैः ।। ५६३ ॥ शूलतूलिकशय्यासु, शाय्यन्ते केऽपि सन्ततम् । असुरैर्वस्त्रवत् केचिदास्फाल्यन्ते शिलातले ॥ ५६४ ॥ कुट्यन्ते केऽप्ययस्पात्राणीव लोहघनैपनैः । खण्ड्यन्ते शार्कपणिका, इव केचन खण्डशः ॥ ५६५ ॥ भूयोऽपि मिलिताङ्गास्ते, भूयो भूयस्तथैव हि । तदुःखमनुभाव्यन्ते, क्रन्दन्तः करुणवरम् ॥ ५६६ ॥ पिपासिताश्च पाय्यन्ते, तप्तत्रपुरसं मुहुः । छायार्थिनो निषाद्यन्ते, चाऽसिपत्रतरोस्तले ॥ ५६७ ॥ मुहूर्त्तमपि न स्थातुं, लभन्ते वेदनां विना | नरके नारकाः कर्म, स्मार्यमाणाः पुराकृतम् ॥ ५६८ ॥ वत्से ! नारकपण्डानां, यद् दुःखं तदशेषतः । श्राव्यमाणमपि प्राणभाजां दुःखाय जायते ॥ ५६९ ॥ किञ्च प्रत्यक्षमीक्ष्यन्ते, जल-स्थल-खचारिणः । प्राणिनो विविधं दुःखमापेदानाः स्वकर्मजम् ॥ ५७० ।। तत्र वारिचराः स्वैरं, खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते, गिल्यन्ते च वकादिभिः ॥ ५७१ ॥ १ भेदनीयाः। २ छेदनीयाः। ३ लोहपात्राणि । ४ शाकावयवाः । ५ नारकिनाम् । ६ प्रामुवन्तः ।
SAMACOCALCOMMISCLIC
Jain Education Internationa
For Private & Personal use only
www.jainelibrary.org.