________________
सरसामापगानां च, प्रापुरापः प्रसन्नताम् । शरदा तत्त्वबोधेन, मनांसीव मनीषिणाम् ॥ २०८॥ सूर्याशुभिः शुष्कपङ्काः, पन्थानः सुगमा भृशम् । आसन् ग्रन्था इवाऽऽचार्योपदेशाच्छिन्नसंशयाः ॥२०९॥ कूलिन्यः कूलयोर्मध्ये, वहन्तीह शनैः शनैः । नेमिसीमन्तयोरन्तः, शकटश्रेणयो यथा ॥२१॥ पक्वश्यामाक-नीवार-चालुङ्क-कुवलादिभिः । अध्वन्यानामिहाऽध्वान, आतिथ्यमिव कुर्वते ॥ २११॥ पवनान्दोल्यमानेषुवणध्वानरसौ शरत् । यानाभियोगसमयं, शंसतीवाऽऽभियोगिाम् ॥ २१२ ॥ पान्थानां तप्यमानानां, रुचिभिश्चण्डरोचिषः । आतपत्रीभवन्त्येते, क्षणं शारदवारिदाः ॥२१३ ॥ एते सार्थककुमन्तः, ककुदैभिन्दते स्थलीः । सुखयात्राकृते भॉ, वैषम्यमवनेरिख ॥ २१४ ।। गर्जन्तः प्लावयन्तःक्ष्मां, पुरा ददृशिरे हि ये । नेशर्मागवेहास्तेऽत्र, प्रावृषेण्या घना इव ॥२१५॥ वल्लीभिः फलनम्राभिः, स्वच्छस्तोयैः पदे पदे । पन्थानोऽयत्नपाथेयाः, पान्थानामिह जज्ञिरे ।। २१६ ॥ राजहंसा इवोत्साहबहलीकृतचेतसः । गन्तुं देशान्तराण्यत्र, त्वरन्ते व्यवसायिनः ॥ २१७ ।। __ तच्छृत्वा सार्थवाहोऽपि, प्रयाणसमयोऽमुना । विज्ञप्त इति विज्ञाय, यात्राभेरीमवादयत् ॥ २१८ ॥ सार्थोऽपि रोदसीकुक्षिम्भरेभैरीवात् ततः । चचाल गोवृन्दमिव, गोपगोशृङ्गनादतः ॥ २१९ ॥ भव्याब्जबोधप्रवणैः, साधुभिः परिवारितः । मरीचिभिः सूर इव, सरिरप्यचलत् ततः ॥ २२० ॥ अग्रतः पार्श्वतः पश्चादारक्षपुरुषैः खयम् । रक्षामासूच्य सार्थस्य, प्रतस्थे सार्थपो धनः॥ २२१॥
१ श्यामाकस्तृणधान्यविशेषः, नीवारो धान्यविशेषः, वालुङ्कः चिर्भटकम्, कुवलं बदरीफलम् , "काकडी बोर” इति लोकभाषायाम् । २ पान्यानाम् । ३ मागाः । ४ यात्रोत्सुकानाम् । ५ मार्गप्रवाहाः । ६ व्यापारिणः । ७ सूर्यः । ८ रक्षकनरैः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.